<<Previous

Ch. 4, § 16

(龍山和訳:§16)

Next>>

sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loka ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati / evaṃ karuṇāsahagatena cittena / muditāsahagatena cittena / upekṣāsahagatena cittena viharati /

因修慈心。広大無際。不可限量。無怨不恨。欲護衆生。一志普周。遵行悦予。慈念十方。哀喜行護。亦復如是。其心広大。愍護無際。無怨不恨。欲済衆生。救護十方。具四等心。一切蒙安。

是菩薩。以慈心高広無量。無瞋無恨無悩害。以信解力。遍満一方。二方。三方四方。四維上下。亦復如是。悲心喜心捨心。高広無量。無瞋恨無悩害。以信解力。遍満一方。第二三。四方四維上下。亦復如是。

是菩薩以慈心広大無量。無瞋恨。無悩害。以信解力。遍満十方。悲喜捨心亦復如是。

仏子。此菩薩。心随於慈広大無量不二。無怨無対。無障無悩。遍至一切処。尽法界虚空界。遍一切世間。住悲喜捨。亦復如是

復次菩薩修慈倶心。広大無二無量無恨無怨無障無所悩害。遍至一切極於法界尽虚空性。諸世界中以慈普覆一切世間具足安住。修悲倶心修喜倶心亦復如是。修捨倶心広大無二無量無恨無怨無障無所悩害。遍至一切極於法界尽虚空性。諸世界中以捨普覆一切世間具足安住。