<<Previous

Ch. 7, § 21

(龍山和訳:§21)

Next>>

tasya bhūyasyā mātrayāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate / niyatāśayatā ca kalyāṇāśayatā ca gambhīrāśayatā cāpratyudāvartyāśayatā cāpratiprasrabdhāśayatā ca vimalāśayatā cānantāśayatā ca jñānābhilāṣāśayatā copāyaprajñāsaṃprayogāśayatā ca paripūryate //

亦復如是。転復進修。親近逮至諸菩薩住。其心充満。性不可壊。心性了了。性行真正。其性深遠。意不可転。意無休息。其意弘広。心思無限。意慕楽慧。其意集会。善権智慧。爾乃備悉。

是菩薩。住現前地中。志心決定心。妙心深心。不転心不捨心。広心。無辺心。楽智心慧方便和合心。

是菩薩住現前地。深心。決定心。真心。甚深心。不転心。不捨心。広心。無辺心。楽智心。慧方便和合心。

仏子。菩薩住此現前地。復更修習満足不可壊心。決定心。純善心。甚深心。不退転心。不休息心。広大心。無辺心。求智心。方便慧相応心。皆悉円満

仏説十地経巻第五
 大唐于闐三蔵尸羅達摩於北庭竜興寺 訳 
菩薩現前地之余
唯諸仏子菩薩住此現前地中。不壊意楽転更円満。決定意楽賢善意楽。甚深意楽不退転意楽。不休息意楽無垢意楽無辺意楽求智意楽。方便与慧相応意楽皆得円満。