<<Previous

Ch. 8, § 8

(龍山和訳:§8)

Next>>

evam ukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvam etad avocat / kiṃ punar bho jinaputrā asyām eva saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante / āhosvit sarvāsu daśasu bodhisattvabhūmiṣu // vajragarbha āha / sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante / tadatirekeṇa punar asyām eva saptamyāṃ bodhisattvabhūmau // tat kasya hetoḥ / iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñācaryākramaṇī ca / api tu khalu punar bho jinaputrāḥ prathamāyāṃ bodhisattvabhūmau sarvapraṇidhānādhyālambanena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante / dvitīyāyāṃ cittamalāpanayanena / tṛtīyāyāṃ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca / caturthyāṃ mārgāvatāreṇa / pañcamyāṃ lokatrayānuvṛttyā / ṣaṣṭyāṃ gambhīradharmamukhapraveśena / asyāṃ tu saptamyāṃ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante //

有一菩薩。名曰解脱月致究暢。時問金剛蔵大士。菩薩之行。以何等業。一切具足第七道地。欲悉能備成菩薩道。必当学進至十住乎。答曰仏子。一切菩薩。菩薩行道。皆当具足十住道地。因是済脱。何況於斯七住菩薩。所以者何。又是仏子。菩薩道地行以具足。入神通慧。普能具足一切道品。亦復成就一切十住。具足十住勉力解脱。従一発意。備斯七住。所以者何。是為仏子菩薩道住具足諸行備慧神通。又有仏子従初発意。始第一住。一切誓願。漸以親近具足道品。心好第二。次至第三弘要之業。逮法光曜第四道地順従之業。第五光明随俗之行。入於第六深妙之法。勧立一切諸仏之法。

爾時解脱月菩薩。問金剛蔵菩薩言。仏子。菩薩摩訶薩。但於七地中。具足助菩提法。一切諸地中。亦具足。金剛蔵菩薩言。仏子。菩薩摩訶薩於十地中。悉具足助菩提法。但第七地勝故得名。何以故。諸菩薩摩訶薩。於七地中。功行具足。入智慧神通道故。仏子。菩薩於初地中。発願縁一切仏法故。具足助菩提法。第二地中。除心悪垢故。具足助菩提法。第三地中。願転増長。得法明故。具足助菩提法。第四地中。得入道故。具足助菩提法。第五地中。随順行世間法故。具足助菩提法。第六地中。入甚深法門故。具足助菩提法。此第七地中。起一切仏法故。具足助菩提法。

解脱月菩薩問金剛蔵菩薩言。仏子。菩薩摩訶薩但七地具足助菩提法。一切諸地亦能具足。金剛蔵言。仏子。菩薩摩訶薩於諸地中。皆悉具足助菩提法。遠行勝故。於此地説。何以故。諸菩薩摩訶薩。於七地中。功行具足。入智慧神通道故。仏子。菩薩於初地発願縁一切仏法故。具足助菩提法。二地除心悪垢故。具足助菩提法。三地願転増長。得法明故。具足助菩提法。四地入道故。具足助菩提法。五地随順行世間法故。具足助菩提法。六地入甚深法門故。具足助菩提法。此第七地起一切仏法故。具足助菩提法。

爾時解脱月菩薩。問金剛蔵菩薩言。仏子。菩薩但於此第七地中。満足一切菩提分法。為諸地中。亦能満足。金剛蔵菩薩言。仏子。菩薩於十地中。皆能満足菩提分法。然第七地。最為殊勝。何以故。此第七地。功用行満。得入智慧自在行故。仏子。菩薩於初地中。縁一切仏法願求故。満足菩提分法。第二地離心垢故。第三地願転増長得法光明故。第四地入道故。第五地順世所作故。第六地入甚深法門故。第七地起一切仏法故。皆亦満足菩提分法。

如是説已解脱月菩薩。問金剛蔵菩薩言。唯諸仏子菩薩豈但於第七地一切覚分而得円満。為於一切菩薩地中亦満足耶。金剛蔵菩薩言。仏子菩薩一切十地位中。一切覚分悉皆円満。然於菩薩第七地中最為殊勝。所以者何唯仏子此菩薩地。今有加行行得円満。転能趣入智神通行。然唯仏子於初地中。一切大願為所縁覚支円満。第二地中遣心垢故。第三地中正願増長得法明故。第四地中趣入道故。第五地中随順一切世間事業故。第六地中趣入甚深諸法門故。今此菩薩第七地中。具足発起諸仏法故覚支円満。