<<Previous

Ch. 10, § 16

(龍山和訳:§16)

Next>>

sa dharmapratisaṃvidā svalakṣaṇaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā vibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidāsambhedadeśanāṃ dharmāṇāṃ prajānāti / pratibhānapratisaṃvidānuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti /

彼所謂言分別法者。明宣諸法自然之相。暁了義者。能解暢法之所帰趣。順次第者。説無所壊剖判諸法深遠之慧。解弁才者。無所結縛。知法無断。分別弁法。

是菩薩。用法無礙智。知諸法自相。以義無礙智。知諸法差別。以辞無礙智。知無分別説諸法。以楽説無礙智。知諸法次第不断。

是菩薩以法無礙智。知諸法自相。以義無礙智。知差別法。以辞無礙智。知説諸法不可壊。以楽説無礙智。知説諸法次第不断。

此菩薩。以法無礙智。知諸法自相。義無礙智。知諸法別相。辞無礙智。無錯謬説。楽説無礙智。無断尽説。

以法無礙解。了知一切諸法自相。以義無礙解。了知一切諸法差別。以詞無礙解。善能無雑演説諸法。以弁説無礙解。能知諸法次第相続無間断性