<<Previous

Ch. 10, § 22

(龍山和訳:§22)

Next>>

punar aparaṃ dharmapratisaṃvidaikayānasamavasaraṇanānātvaṃ prajānāti / arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti / niruktipratisaṃvidā sarvayānāny abhedena nirdiśati / pratibhānapratisaṃvidaikaikaṃ yānam aparyantadharmāvabhāsena deśayati /

解暢法者。導利一品。無有若干菩薩大士。興無極慈。立無尽哀。開発大乗。暁了義者。分別諸乗。度衆斉限。弘逈之行。坦然無侶。独歩衆会。順次第者。班宣一切所志諸乗。上中下学。無所破壊。稍引誘進。入于大道。分別弁者。而為一乗無有辺際。宣布正法。炎照三界苦悩之厄。除去陰蓋。逮致三昧。

復次以法無礙智。知諸法無有分別。摂在一乗。以義無礙智。入分別諸法差別門。以辞無礙智。能説諸乗。無分別義。以楽説無礙智。以一法門。説無辺法明。

復次以法無礙智。知一乗究竟。摂一切無差別。以義無礙智。知諸乗差別。以辞無礙智。能説諸乗無差別。以楽説無礙智。以一法門説無辺法明。

復次法無礙智。知一乗平等性。義無礙智。知諸乗差別性。辞無礙智。説一切乗無差別。楽説無礙智。説一一乗無辺法。

復次以法無礙解。了知一乗入門差別。以義無礙解。知善分別諸乗差別。以詞無礙解。善能無雑演説諸乗。以弁説無礙解。一一各以無辺法明解釈