<<Previous

Ch. 10, § 24

(龍山和訳:§24)

Next>>

punar aparaṃ dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodham avatarati / arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti / niruktipratisaṃvidā yathābhisambodhivibhaktinirdeśena nirdiśati / pratibhānapratisaṃvidaikaikaṃ dharmapadam aparyantakalpāvyavacchedena nirdiśati /

解暢法者。心自然達。一切如来。皆為一仏。諸力無量。覚了此義。由是之故。因転法輪。至一切智。而有所度。暁了義者。又能知識若干種類。制住正真。須臾分別。当所帰趣。道俗是非。靡不宣布。順次第者。如其正覚。剖判言説。観其根本。上中下行。心之深浅。而開化之。分別弁者。所班宣法。一一章句。演若干義慧無辺際。不可断絶。飽満飢虚。

復次以法無礙智。知一切仏。於一念中。得菩提。以義無礙智。知種種時処差別。以辞無礙智。随諸仏得道事差別説。以楽説無礙智。於一句法。無辺劫。説而不窮尽。

復次以法無礙智。知一切仏。於一念中得菩提。以義無礙智。知種種時。種種刹差別。以辞無礙智。随諸仏得道事差別説。以楽説無礙智。於一句法。無辺劫説。而不窮尽。

復次法無礙智。知一切如来。一念成正覚。義無礙智。知種種時。種種処等。各差別。辞無礙智。説成正覚差別。楽説無礙智。於一一句法。無量劫説不尽。

復次以法無礙解。知一切仏一刹那頃成正等覚。以義無礙解知種種時事相差別。以詞無礙解。如所正覚分別解釈而演説法。以弁説無礙解。一一法句無量劫中釈無窮尽