<<Previous

Ch. 10, § 26

(龍山和訳:§26)

Next>>

sa evaṃ pratisaṃvidāṃ jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṃ bodhisattvabhūmim anuprāptas tathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇaḥ / arthavatīdhāraṇīpratilabdhaś ca bhavati / dharmavatīdhāraṇīpratilabdhaś ca bhavati / jñānābhinirhāravatīdhāraṇīpratilabdhaś ca bhavati / avabhāsavatīdhāraṇīpratilabdhaś ca bhavati / vasumatīdhāraṇī / sumatidhāraṇī / tejovatīdhāraṇīpratilabdhaś ca bhavati / asaṅgamukhadhāraṇī / anantavatīdhāraṇīpratilabdhaś ca bhavati / vicitrārthakośavatīdhāraṇīpratilabdhaś ca bhavati / sa evamādīnāṃ dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi pratilabhate / tathāsaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati / sa evam apramāṇair dhāraṇīmukhāsaṃkhyeyaśatasahasrair daśasu dikṣv aprameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśād dharmaṃ śṛṇoti śrutvā ca na vismārayati / yathāśrutaṃ cāpramāṇavibhaktita evaṃ nirdiśati /

金剛蔵曰。如是仏子。第九菩薩。立九住者。其恵徳本。巍巍如是。弁才若茲。逮得如来無極道蔵。為大法師。造立義器。為義之君。獲致義句。玄妙総持。摂救三界。法主総持。取要言之。聖慧神通而用抜済。照明総持照于十方。善意総持摂一切意。如地総持行猶虚空。威神難逮帝主総持之要無極法門。所向総持所遊無量。迴転総持周旋往来也。逮若干種方便総持。如是等類具足備悉。逮十不可計百千総持。音声随宜無所不達所分別門不可限量。班宣経典莫能称載。如是総持不可限載正法道門。聞不可計諸仏世尊現身演法聞之不忘。所聴班宣不可講論。

諸仏子。菩薩摩訶薩。如是善知無礙智。安住第九地。名為得諸仏法蔵。能為大法師。得衆義陀羅尼。衆法陀羅尼。起智陀羅尼。衆明陀羅尼。善意陀羅尼。衆財陀羅尼。名聞陀羅尼。威徳陀羅尼。無礙陀羅尼。無辺旋陀羅尼。雑義蔵陀羅尼。得如是等百万阿僧祇陀羅尼。随応方便説。如是無量楽説差別門演法。是菩薩。得如是無量陀羅尼門。能於無量諸仏所聴法。聞已不忘。如所聞法能以無量差別門。為人演説。

菩薩摩訶薩。如是善知無礙智。安住第九地。名為得仏法蔵。為大法師。得衆義陀羅尼。衆法陀羅尼。起智陀羅尼。衆明陀羅尼。善慧陀羅尼。衆財陀羅尼。名声陀羅尼。威徳陀羅尼。無礙陀羅尼。無辺旋陀羅尼。雑義蔵陀羅尼。得如是等百万阿僧祇陀羅尼。随方便説。如是無量楽説差別門説法。是菩薩得如是無量陀羅尼門。能於無量仏所聴法。聞已不忘。如所聞法。能以無量差別門。為人演説。

仏子。菩薩住第九地。得如是善巧無礙智。得如来妙法蔵。作大法師。得義陀羅尼。法陀羅尼。智陀羅尼。光照陀羅尼。善慧陀羅尼。衆財陀羅尼。威徳陀羅尼。無礙門陀羅尼。無辺際陀羅尼。種種義陀羅尼。如是等。百万阿僧祇陀羅尼門。皆得円満。以百万阿僧祇善巧音声弁才門而演説法。

仏子菩薩安住第九善慧地已。成就如是無礙解智。得仏法蔵作大法師。得具義陀羅尼。具法陀羅尼。具引発智陀羅尼。具光照陀羅尼。具善慧陀羅尼。具衆財陀羅尼。具威徳陀羅尼。具無礙門陀羅尼。具無辺際陀羅尼。具種種義陀羅尼。獲如是等円満百万阿僧企耶諸陀羅尼。仍以百万阿僧企耶。音支善巧及以若干。無量弁才剖析之門為他説法。而此菩薩以依如是無量百千阿僧企耶陀羅尼門。無量仏所聴聞妙法。聞已不忘。而所聞法。能以無量差別演説。