<<Previous

Ch. 10, § 29

(龍山和訳:§29)

Next>>

sa cet taṃ trisāhasramahāsāhasralokadhātuparyāpannāḥ sarvasattvā upasaṃkramyaikakṣaṇalavamuhūrtena praśnān paripṛccheyur ekaikaś ca teṣām apramāṇarutavimātratayā paripṛcched yaṃ caikaḥ sattvaḥ paripṛcchen na taṃ dvitīyaḥ / taṃ bodhisattvaḥ sarvasattvarutapadavyañjanam udgṛhṇīyād udgṛhya caikarutābhivyāhāreṇa teṣāṃ sarvasattvānāṃ cittāśayān paritoṣayet / yāvad anabhilāpyalokadhātuparyāpannā vā sattvā upasaṃkramyaikakṣaṇalavamuhūrtena praśnān paripṛccheyur ekaikaś ca teṣām apramāṇarutavimātratayā paripṛcched yaṃ caikaḥ sattvaḥ paripṛcchen na taṃ dvitīyaḥ / taṃ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvam udgṛhyaikodāhāreṇaiva sarvān ājñāpayet / yāvad anabhilāpyān api lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṃ deśayati / dharmasāṃkathyaṃ niṣaṇṇaś ca tathāgatādhiṣṭhānasaṃpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati /

爾時於彼大千世界。所在衆生。一時皆来。難問義理。各各講説。質無数事。不再重啓。各得開解。彼時菩薩。一時須臾。悉受衆嚮。所宣諸音。以一言教。普告一切。取要言之。遍二三千大千世界。三四五十。二十五十。乃至周百三千大千。不可称計大千世界。光作法事。建立如来威神聖旨。常以応時。為諸衆生。興作仏事。発起得立。

是菩薩。三千大千世界。所有衆生。一時問難。一衆生。以無量無辺音声差別問難。如一人所問。余者異問。是菩薩。於一念中。悉受如是問難。但以一音。皆令開解。如是二三千大千世界。三四五十二十三十四十五十。若百三千大千世界。若千三千大千世界。若万十万百万。若億三千大千世界。若十億百千万億那由他。乃至不可説不可説。三千大千世界。満中衆生。広為説法時。承仏神力。能為衆生広作仏事。

是菩薩三千大千世界所有衆生。以無量音声。一時問難。所問各異。是菩薩於一念中。悉受如是一切問難。以一音答。皆令開解。如是若二若三。若百若千。乃至不可説不可説三千大千世界満中衆生広為説法。承仏神力。能為衆生。広作仏事。

仏子。此菩薩。仮使三千大千世界。所有衆生咸至其前。一一皆以無量言音。而興問難。一一問難。各各不同。菩薩。於一念頃。悉能領受。仍以一音。普為解釈。令随心楽。各得歓喜。如是乃至不可説世界所有衆生。一刹那間。一一皆以無量言音。而興問難。一一問難。各各不同。菩薩於一念頃。悉能領受。亦以一音。普為解釈。各随心楽。令得歓喜。乃至不可説不可説世界。満中衆生。菩薩皆能随其心楽。随根随解。而為説法。承仏神力。広作仏事。普為一切作所依怙。

仮使千界所繋有情咸至其前。於一刹那瞬息須臾。一一皆以無量言音而興問難。一一問難各各不同。而此菩薩於一念頃。彼諸言音随句随文悉能領受。仍以一音普為解釈。令随意楽各得歓喜。仮使二千或三千界。或至不可説三千大千世界所繋一切有情。一刹那間一一各以無量言音而興問難一一問難各各不同。菩薩於一念頃悉能領受。亦以一音普為解釈。令随意楽各得歓喜。乃至遍満不可説不可説世界。随其有情意楽根解。演説妙法。得法講論求仏加持。能転法輪広作仏事。普為有情作所依怙