<<Previous

Ch. 10, § 35

(龍山和訳:§35)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatir abhibhūr anabhibhūto 'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣv asaṃhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

菩薩大士。以住此地。若為梵天。若大梵王。居三千世界。而得自在。造立声聞縁覚之法菩薩之行。講度無極。明無有侶。諮問衆生志性本末。所謂道業。布施恵人。愛敬仁和。利人饒益。等勧財共。以是四恩。普済一切。以斯積徳。常感念仏。心不違遠。乃至備悉。成一切智。思念不忘。云何逮致於諸衆生最尊無極。至于普聖。将導不逮。

菩薩摩訶薩住是地中。多作大梵王。典領三千大千世界。無有能勝。如実解義者。於自在中。而得自在。善能宣説声聞辟支仏。菩薩波羅蜜。衆生問難。無能窮尽。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念菩薩伴。乃至不離念一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生中。為依止者。

菩薩住是地。多作大梵王。典領三千大千世界。無有能勝。如実解義者。於自在中。而得自在。善能宣説声聞辟支仏。菩薩波羅蜜。衆生問難。無能窮尽。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

仏子。菩薩摩訶薩。住此地。多作二千世界主。大梵天王。善能統理。自在饒益。能為一切声聞縁覚。及諸菩薩。分別演説波羅蜜行。随衆生心。所有問難。無能屈者。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

此地菩薩。受生多作大梵天王。具大威勢王二千界。最為殊勝無所映蔽。善見利益得大自在。能為有情演説声聞独覚菩薩到彼岸行有。情意楽問答之処無能屈者。諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。常作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。