<<Previous

Ch. 2, § 5

(龍山和訳:§5)

Next>>

atra bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula uśībahula utsāhabahulo 'saṃrambhabahulo 'vihiṃsābahulo 'krodhabahulo bhavati /

以住菩薩悦予地者。因是発意多所悦予。其有見者莫不歓然。常有恭敬以致利養。其来見者咸共欣喜。開化衆人僉然受教。普来雲集共相娯楽。雖致遠近計無堅固。常抱仁和無所傷害。恒志悦予心不懐恨。和顔悦色而無瞋恨

諸仏子。菩薩摩訶薩。住是歓喜地。多喜多信。多清浄多踊悦。多調柔多堪受。不好闘諍。不好悩乱衆生。不好瞋恨。

諸仏子。菩薩摩訶薩。住歓喜地。多喜。多信。多清浄。多踊悦。多調柔。多堪受。不好闘諍。不好悩乱衆生。不好瞋恨。

仏子。菩薩住歓喜地。成就多歓喜。多浄信。多愛楽。多適悦。多欣慶。多踊躍。多勇猛。多無闘諍。多無悩害。多無瞋恨。

唯諸仏子菩薩住於極喜地時。極多歓喜多浄信。多愛楽多適悦。多忻慶多踊躍。多勇悍多無闘諍。多無悩害多無瞋恨。