<<Previous

Ch. 1, § 5

(龍山和訳:§3)

Next>>

sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalair bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasamprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ /

此諸菩薩。一切菩薩。智慧行処。悉得自在。諸如来智慧入処。悉皆得入。善能教化一切世間。随時普示神通等事。於念念中。皆能成辦具足一切菩薩所願。於一切世界一切劫一切国土。常修諸菩薩行。具足一切菩薩所有福徳智慧。而無窮尽。能為一切。而作饒益。能到一切菩薩智慧方便彼岸。能示衆生生死及涅槃門。不断一切菩薩所行。善遊一切菩薩禅定解脱三昧。神通明慧。諸所施為。善能示現一切菩薩無作神足。皆悉已得。於一念頃。能至十方諸仏大会。勧発諮請。受持法輪。常以大心。供養諸仏。常能修習諸大菩薩所行事業。其身普現無量世界。其音遍聞。無所不至。其心通達。明見三世一切菩薩。所有功徳。具足修習。如是諸菩薩摩訶薩功徳無量無辺。於無数劫。説不可尽

此諸菩薩。一切菩薩智慧行処。悉得自在。諸仏如来智慧入処。悉皆得入。善能教化一切世間。於念念中。普能示現神通等事。具足一切菩薩所願。於一切世。一切劫。一切国土。常修一切諸菩薩行。具足菩薩福徳智慧。而無窮尽。能為一切而作饒益。能到一切菩薩智慧方便彼岸。能令衆生。背生死道。向涅槃門。不断一切菩薩所行。善遊一切菩薩禅定解脱三昧。神通明慧。諸所施為。善能示現。一切菩薩無作神足。皆悉已得。於一念頃能至十方諸仏大会。勧発諮請。受持法輪。常以大心供養諸仏。常能修習諸大菩薩所行事業。其身普現無量世界。其音遍聞。無所不至。其心通達。明見三世。一切菩薩所有功徳。具足修習。如是諸菩薩摩訶薩。功徳無量無辺。於無数劫。説不可尽。

住一切菩薩智所住境。入一切如来智所入処。勤行不息。善能示現種種神通。諸所作事。教化調伏一切衆生。而不失時。為成菩薩。一切大願。於一切世。一切劫一切刹。勤修諸行。無暫懈息。具足菩薩。福智助道。普益衆生。而恒不匱。到一切菩薩。智慧方便。究竟彼岸。示入生死。及以涅槃。而不廃捨。修菩薩行。善入一切菩薩。禅定解脱三昧 三摩鉢底。神通明智。諸所施為。皆得自在。獲一切菩薩。自在神力。於一念頃。無所動作。悉能往詣一切如来。道場衆会。為衆上首。請仏説法。護持諸仏正法之輪。以広大心。供養承事一切諸仏。常勤修習一切菩薩。所行事業。其身普現一切世間。其音普及十方法界。心智無礙。普見三世。一切菩薩。所有功徳。悉已修行。而得円満。於不可説劫。説不能尽。

所謂。已得安住一切菩薩智所行境。皆能趣入一切如来智所行処。無有休息。善能示現。種種神通諸所作事。応時無滞。成熟調伏一切有情。利楽他事皆不虚棄。引発一切菩薩願。劫・世・刹土量等修行。暫無休息。一切菩薩。福智資糧。善備無尽。令諸世間。共所受用。已到一切菩薩智慧方便彼岸。示入生死及涅槃門。而不廃捨修菩薩行。善能遊戯解了。趣入一切菩薩。静慮・解脱・等持等至・神通明智。於是一切諸所作事。皆得善巧。由獲一切菩薩神通威力自在。以無功用随心刹那。悉能往詣一切如来道場衆会。而為上首請仏説法。受持一切如来法輪。広能供養承事諸仏。常勤修習。一切菩薩所行事業。其身普現一切世間言音無礙。清徹法界心智無滞。普見三世一切境界。一切菩薩所有秘蔵功徳正行悉已円満。設加無量不可説劫讃其功徳亦不能尽。