<<Previous

Ch. 3, § 21

(龍山和訳:§21)

Next>>

sa bhūyasyā mātrayā sarvasattvānām antike hitacittatām utpādayati sukhacittatāṃ maitracittatāṃ kṛpācittatāṃ dayācittatām anugrahacittatām ārakṣācittatāṃ samacittatām ācāryacittatāṃ śāstṛcittatām utpādayati /

彼加大仁。愍哀衆生。心懐弘坦慈心愍心。調和之心。広布恩心。散擁護心。是我之心。奉師之心。敬如世尊。

是菩薩。爾時於一切衆生中。生安隠心。楽心慈心。悲心憐愍心。利益心守護心。師心大師心。我所有心。

是菩薩爾時於一切衆生。生安隠心。楽心。慈心。悲心。哀愍心。利益心。守護心。師心。大師心。自己心。

仏子。此菩薩摩訶薩。復於一切衆生。生利益心。安楽心。慈心悲心。憐愍心。摂受心。守護心。自己心。師心大師心。

復次菩薩。於有情所転更発起利益心安楽心悲心憐愍心摂受心守護心自己心軌範心発起師心。