punar aparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ saptabhis tālapaṅktibhiḥ kaṅkaṇījālaiś ca samalaṃkṛtā samantato 'nuparikṣiptā citrā darśanīyā caturṇāṃ ratnānāṃ / tad yathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya / evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tad buddhakṣetraṃ //

また、次に、シャーリプトラよ、極楽世界は、七〔重〕の石垣、七〔重〕のターラ樹の並木、鈴のついた網によって飾られ、あまねくめぐらされ、四つの宝石すなわち金・銀・瑠璃・水晶からできていて、きらびやかで、美しい。シャーリプトラよ、かの仏国土は、もろもろのこのような仏国土の功徳の荘厳によって、飾られているのである。

§3. 'And again, O Śāriputra, that world Sukhāvatī is adorned with seven terraces, with seven rows of palm-trees, and with strings of bells. It is enclosed on every side, beautiful, brilliant with the four gems, viz. gold, silver, beryl, and crystal. With such arrays of excellences peculiar to a Buddha country is that Buddha country adorned.

ཤཱ་རིའི་བུ་གཞན་ཡང་འཇིག་རྟེན་གྱི་ཁམས་བདེ་བ་ཅན་ནི་ཁ་ཁྱེར་རིམ་པ་བདུན་དང་། ཤིང་ཏ་ལའི་ཕྲེང་བ་རིམ་པ་བདུན་དང་། དྲིལ་བུ་གཡེར་ཀའི་དྲ་བ་རྣམས་ཀྱིས་ཀུན་ནས་ཡོངས་སུ་བསྐོར་བ། བཀྲ་བ་བལྟ་ན་སྡུག་པའོ། །

shā ri'i bu gzhan yang 'jig rten gyi khams bde ba can ni kha khyer rim pa bdun dang / shing ta la'i phreng ba rim pa bdun dang / dril bu g.yer ka'i dra ba rnams kyis kun nas yongs su bskor ba / bkra ba blta na sdug pa'o //

舎利子よ、他にもまた、極楽世界には七重の欄干と、七重の多羅樹の行列と、風鈴と鈴の網等で普く完全に繞らされて居る、荘厳を見ると優美である。

Furthermore, Śāriputra, the Sukhāvatī world is surrounded on all sides by seven layers of terraces, seven rows of palm trees, and filigrees of chimes.

又舎利弗。極楽国土。七重欄楯七重羅網七重行樹。皆是四宝周匝囲繞。是故彼国名曰極楽。

又舎利子。極楽世界浄仏土中処処皆有七重行列妙宝欄楯七重行列宝多羅樹。及有七重妙宝羅網。周匝囲繞四宝荘厳。金宝銀宝。吠琉璃宝。頗胝迦宝。妙飾間綺。舎利子。彼仏土中有如是等衆妙綺飾功徳荘厳。甚可愛楽。是故名為極楽世界