<<Previous

Ch. 10, § 8

Next>>

ya(tra bh)aiṣajyarāja pr̥thivīpradeśe imaṃ dharmaparyāyaṃ bhāṣiṣyate vā likhyatevā svādhyāyiṣyate vā saṃdarśayeyur vā tatra bhaiṣajyarāja prthivīpradeśe tathāgatasya caityaṃ karaṇīyaṃ mahantaṃ sarvaratnamayam u(c)caṃ pragr̥hītaṃ na caitra tathāgataśarīrāṇi dātavyāni tat kasya hetor ekaghanam eva bhaiṣajyarāja tatra pr̥thivīpraveśe tathāgataśarīram upanikṣiptaṃ bhavati yatra pr̥thivīprradeśe imaṃ dharmaparyāyaṃ bhā[ṣi]ṣyate vā likhyate vā svādhyā[yiṣ]yate vā saṃdarśīyate vā saṃgāyīyate vā saṃprrakāśayitā vā likhitaṃ vā tiṣṭhet tatra ca teṣu stūpeṣu satkāraḥ ka raṇīyo gurukāraṃ mānanā[ṃ] pūjanā[ṃ] vandanā [nu]karaṇīyā sarvapuṣpebhi sarva gandhebhiḥ sarvamālyebhi sarvavādyebhi sarvadhūpebhi sarvagītanāṭyavādyatūryatāṭāvacārasaṃprabhaṇitebhi cchatradhvajapatākāveja(ya)ntībhis tatra pūjā karaṇīyā:ye ca ho punar bhaiṣajyarāja satvās taṃ tathāgatacaityaṃ labheyuḥ darśanāya vandanāya sarve te satvā abhyāsanne vedivavyā’nuttarāyāṃ samyaksaṃbodhau tat kasya heto・bahavo bhaiṣajyarāja grhasthā vā pravrrajitā vā bodhisatvacaryā(ṃ) caranti・na ca punar imaṃ dharmaparyāyaṃ labhanti・darśanāya vā śravanāya vā likhanāya vā vandanāya vā・pūjanāya vā [pūjanāya vā ]na tāvaṃ te bhaiṣajyarāja bodhisatvā bodhisatvacaryāya kuśalā bha(va)nti yāvan nemaṃ dharmaparyāyaṃ śr̥ṇvanti nāvataraṃti yadā ho punaḥ bahiṣajyarāja bodhisatvā imaṃ dharmaparyāyaṃ śruṇvaṃti・śrutvā cādhimucyaṃti avataraṃti pattīyaṃti buddhyanti vijānaṃti grhṇaṃti tadā tasmiṃ samaye te bodhisatvā āsannasthāyino bhaviṣyaṃty anuttarāyā(ṃ) samyaksaṃbodhau abhyāśībhūtā buddhajñānasya //

yasmiṃ khalu puna(r) bhaiṣajyarāja pṛthivīpradese ayaṃ dharmaparyāyo bhāṣyeta vā deś(y)eta vā lilhyeta vā svādhyāyīta vā saṃ[yo]gāyeta vā / tasmiṃ bhaiṣajyarāja pṛthivīpradese tathāgatacaityaṃ kārayitavyaṃ / mahāntaṃ ratnamayam u[praṃ](ccaṃ) pragṛhītan na ca tasminn avasyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni // tat kasya hetoḥ ekaghanam eva[s] tasmin tathāgataśarīram upanikṣiptaṃ bhavati / yasmiṃ pṛthivīpradese ayaṃ dharmaparyāyo bhāṣyeta vā desyeta vā paṭhyeta vā saṃgāyeta vā likh(y)eta vā pustakagato vā tiṣṭet tasmi(ṃ)ś ca stūpe satkāro gurukāro mānanā pūjanā karaṇīyā sarvapuṣpadhātūpagandhamālyavilepanaiś cū(r)ṇṇacīvaracchatradhvajapatākāvaijanyantībhiḥ sarvagītavādyanṛtyatūryatāḍāvacara[ḥ]sampratāḍitaiḥ pūjā karaṇīyā: / ye ca khalu punar bhaiṣajyarāja satvās tan tathāgatacaityaṃ labheyur va(ṃ)danāya vā darsanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāṃ samyaksaṃbodhau / tat karya hetoḥ bahavo bhaiṣajyarāja gṛhasthā(ḥ) pravrajitāś ca bodhisatvacaryāñ caranti / na ca punar iman dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā na tāva(t) te bhaiṣajyarāja bodhisatvacaryāyāṃ kuśalā bhavanti / yāvan nevan dharma(pa)ryāyaṃ śṛṇvanti / ye tv iman dharmaparyāyaṃ śṛṇvanti śrutvā ca adhimucyanty avataranti buddhyanti vijānanti parigṛhṇanti sa tasmin samaye te āsannasthāyino bhaviṣya(ṃ)ty anuttarāyāṃ samyaksaṃbodhau abhyāsībhūtās

yasmin khalu punar bhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnam ayam uccaṃ pragṛhītam | na ca tasminn avaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni | tat kasya hetoḥ? ekaghanam eva tasmiṃs tathāgataśarīram upanikṣiptaṃ bhavati, yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet | tasmiṃś ca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ | sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā | ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ | tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca (vaidya 146) bodhisattvacaryāṃ caranti, na ca punar imaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā | na tāvat te bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti, yāvann emaṃ dharmaparyāyaṃ śṛṇvanti | ye tv imaṃ dharmaparyāyaṃ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, abhyāśībhūtāḥ ||
De plus, ô Bhàichadjyarâdja, dans le lieu de la terre où cette exposition de la loi viendra à être faite, ou à être enseignée, ou à être écrite, ou à être lue ou chantée après avoir été écrite en un volume, dans ce lieu, ô Bhâichadjyarâdja, il faudra élever au Tathâgata un monument grand, fait de substances précieuses, haut, ayant une large circonférence; et il n'est pas nécessaire que les reliques du Tathâgata y soient déposées. Pourquoi cela? C'est que le corps du Tathâgata y est en quelque sorte contenu tout entier. Le lieu de la terre où cette exposition de la loi est faite, enseignée, récitée, lue, chantée, écrite, conservée en un volume après avoir été écrite, doit être honoré comme si c'était un Stûpa; ce lieu doit être respecté, vénéré, adoré, entouré d'un culte ; on doit y présenter toute espèce de fleurs, d'encens, d'odeurs, de guirlandes de fleurs, de substances onctueuses, de poudres parfumées, de vêtements, de parasols, de drapeaux, d'étendards; on doit y offrir l'hommage des chants de toute espèce, du bruit des instruments, de la danse, de la musique, du retentissement des cimbales et des plaques d'airain. Et les êtres, ô Bhâichadjyarâdja, qui s'approcheront du monument du Tathâgata, pour l'honorer, pour l'adorer ou pour le voir, tous ces êtres doivent être regardés comme étant bien près de l'état suprême de Buddha parfaitement accompli. Pourquoi cela? C'est que, ô Bhâichadjyarâdja, beaucoup de maîtres de maison ou d'hommes entrés dans la vie religieuse, après être devenus des Bôdhisattvas, observent les règles de conduite imposées à ce dernier état, sans cependant recevoir cette exposition de la loi, pour la voir, pour l'honorer, pour lui rendre un culte, pour l'entendre, pour l'écrire ou pour l'adorer. Aussi ces Bôdhisattvas ne deviennent pas habiles dans la pratique des règles de conduite imposées à leur état, tant qu'ils n'entendent pas cette exposition de la loi. Mais quand ils l'entendent, et quand, l'ayant entendue, ils y ont confiance, qu'ils la comprennent, qu'ils la pénètrent, qu'ils la savent, qu'ils la saisissent complètement, alors ils sont arrivés à un point très-rapproché de l'état suprême de Buddha parfaitement accompli ; ils en sont très-près.
Again, Bhaishagyarâga, on any spot of the earth where this Dharmaparyâya is expounded, preached, written, studied, or recited in chorus, on that spot, Bhaishagyarâga, one should build a Tathâgata-shrine, magnificent, consisting of precious substances, high, and spacious; but it is not necessary to depose in it relics of the Tathâgata. For the body of the Tathâgata is, so to say, collectively deposited there. Any spot of the earth where this Dharmaparyâya is expounded or taught or recited or rehearsed in chorus or written or kept in a volume, must be honoured, respected, revered, worshipped as if it were a Stûpa, with all sorts of flowers, incense, perfumes, garlands, ointment, powder, clothes, umbrellas, flags, banners, triumphal streamers, with all kinds of song, music, dancing, musical instruments, castanets, and shouts in chorus. And those, Bhaishagyarâga, who approach a Tathâgata-shrine to salute or see it, must be held to be near supreme and perfect enlightenment. For, Bhaishagyarâga, there are many laymen as well as priests who observe the course of a Bodhisattva without, however, coming so far as to see, hear, write or worship this Dharmaparyâya. So long as they do not hear this Dharmaparyâya, they are not yet proficient in the course of a Bodhisattva. But those who hear this Dharmaparyâya and thereupon accept, penetrate, understand, comprehend it, are at the time near supreme, perfect enlightenment, so to say, immediately near it.

薬王。在在処処。若説若読若誦若書。若経巻所住処。皆応起七宝塔極令高広厳飾。不須復安舎利。所以者何。此中已有如来全身。此塔応以一切華香瓔珞繒蓋幢幡伎楽歌頌。供養恭敬尊重讃歎。若有人得見此塔礼拝供養。当知是等皆近阿耨多羅三藐三菩提。薬王。多有人在家出家行菩薩道。若不能得見聞読誦書持供養是法華経者。当知是人未善行菩薩道。若有得聞是経典者。乃能善行菩薩之道。其有衆生求仏道者。若見若聞是法華経。聞已信解受持者。当知是人得近阿耨多羅三藐三菩提。

若有信此正法典者。受持書写供養奉順為他人説。徳乃若斯。仏告薬王菩薩。若有能説斯経訓者書写見者。則於其人起仏神寺。以大宝立高広長大。不当復著仏舎利也。所以者何。則為全著如来舎利。其有説此経法之処。諷誦歌詠書写。書写已竟。竹帛経巻当供養事。如仏塔寺帰命作礼。一切*香華雑香芬薫。琴瑟箜篌幢蓋繒幡。若有衆生欲得仏寺稽首作礼者。当親近斯経無上道教。又告薬王。多有菩薩出家為道。及凡白衣行菩薩法。不能得致如是像経。及見読誦書写供養。其有菩薩。行菩薩行暁了権宜。仮使得聞是仏景摸。菩薩所行共行法者聴者。信楽来入其中。解達分明即受供養。於一座上応近無上正真之道。若有見者。如是士夫入於斯誼。徳不可計。