<<Previous

Ch. 15, § 4-b

Next>>

tat kasya hetoḥ) dṛṣṭaṃ hi kulaputrāḥ tathāgatena sarvaṃ traidhātukaṃ ya(thābhūtaṃ na jāya)te na mṛyate na cyavate nopapadyate; na saṃsarate na parinirv(āyati) na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na satyaṃ nāsatyaṃ na tathā nānya[ta]thā na vitathā na yāthāvaṃ na (tathā) traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanā(ḥ) paśyanti; yathā traidhātukaṃ tathāgatena dṛṣṭaṃ pratyakṣadharmā[s] tathāgataḥ khalv asmin sthāne asaṃpramoṣadharmā[s] tathāgato yā(ṃ) kā(ṃ)cid vācā(ṃ) vyāharati: sarvaṃ (ta)t satyaṃ na mṛṣā api tu khalu punas tathāgato nānādhimuktikānāṃ satvānāṃ nānācaritānāṃ nānābhiprāyānāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārtha(ṃ) vividhāni dharmaparyāyāṇi vividhebhir āraṃbaṇebhir vyāharati;
yat khalu kulaputrā(ḥ) tathāgatena kartavyaṃ (tat) tathāgataḥ karoti; tāva(c)cirābhi[ḥ]saṃbuddha; kulaputrā; tathāgata aparimitāyuṣpramāṇa[ṃ]s tathāgataḥ āyuṣparyaṃtatām upadarśaya(ti sadā) sthita; a(pa)rinirvṛtas tathāgata(ḥ) parinirvāṇam āpadarśa(yati satvānāṃ vaineyavaśā)d upā(dā)ya; na ca tāvan me kulaputrā adyāpi p(ū)r(v)i(kā )yuṣpramāṇam api me kulaputrā aparipūrṇa(ṃ) n(a a)dyāpi tadviguṇena me kalpakoṭinayutaśatasahasrā(ṇi āyuṣpramāṇa)sya paripūraṇatāya
idānīṃ khalu punar ahaṃ kulaputrā aparinirv(āyamāṇa) eva parinirvāṇam ity ārocayāmi; tat kasya heto; satvān ahaṃ kulaputrā etena paryāyeṇa paripācayāmi mā heva aticiraṃ tiṣṭhamānasyābhīkṣ(ṇ)a[ṃ]darśanena akṛtakuśalamūlāḥ satvāḥ puṇyavirahitā daridrrabhūtā; kāmalolupā: ātmā[d]dhyavasitā andhā dṛṣṭījā(la)saṃcchannās tiṣṭhati tathāgata iti viditvā tathāgatadarśanena viśvastā bhaveyuḥ gāḍhīkṛtasaṃjñino bhaveyur nityasaṃjñino na ca te tathāgate durrlabhasaṃjñām utpādayeyuḥ āsa(n)nā vayaṃ tathāgatasyeti vīryaṃ n' āra[ṃ]bheyus traidhātukā(n) ni(ḥ)saraṇārthaṃ
tataḥ kulaputrāḥ tathāgatopāyakauśalyeṇa durrlabha(ḥ) prādurbhāvo bhikṣavas tathāgatānim iti bhūtāṃ vācā(ṃ) vyāharati; tat kasya heto[ḥ]s tathā hi teṣām akṛtakuśalamūlānāṃ satvā(nā)ṃ bahūbhiḥ kalpakoṭinayuta(śatasaha)srair api tathāgatadarśanaṃ bhavati vā na vā: tataḥ khalv ahaṃ (kulaputrās tadāraṃbaṇaṃ kṛtv)ā evaṃ vadāmi durrlabhaṃ prādurbhāvo bhikṣavas tathāga(tānām iti
te bhūyaś ca durrla)bhaprādurbhāvas tathāgataṃ viditvā tathāgate āśca(ryasaṃjñām utpādayiṣyanti adbhuta)sa(ṃ)jñām utpādayiṣyaṃti; śokasaṃjñām utpādayiṣyaṃti a(paśyantaś ca tathāgataṃ tṛṣi)tā bhaviṣyanti tathāgatadarśanāya teṣāṃ tāni tathāgatāraṃbaṇa(manasikā)rakuśalamūlāni bhaviṣyaṃtīti; etad arthaṃ tathāgato viditvā aparinirvāyamāṇaś caiva tathāgataḥ paranirvāṇam ity ārocayati satvānāṃ vaineyavaśād upādāya tathāgatasyaiṣa kulaputrā dharmaparyāyo yad[y] eva(ṃ) tathāgato vyāharati; nāsty a[nya]tra tathāgatasya mṛṣāvādaṃ //

tat kasya hetor dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtaṃ na jāyate / na mṛyati na cyavati nopapadyati / na saṃsarati na parinirvāyati / na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti tathā traidhātukaṃ tathāgate(na) na dṛṣṭaṃ pratyakṣadharmā tathāgataḥ khalv asmi(ṃ) sthāne asaṃpramoṣadharmā tatra tathāgato yā(ṃ) kā(ṃ)cid vācaṃ vyāharati taṃ sarvaṃ satyaṃ na mṛṣā / api tu khalu punaḥ satvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ sañjñāvikalpacaritānāṃ kuśalamūlasañjananārtham vividhān dharmaparyāyān vividhair ārambaṇai(r) vyāharati /
yad dhi kulaputrās tathāgatena karttavyaṃ / tat tathāgataḥ karoti / tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇas tathāgataḥ sadā sthitaḥ aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavasān na ca tāvan me kulaputrā 'dyāpi pūrvikī baudhisatvacaryā pariniṣpāditā / āyuṣpramāṇam apy aparipūrṇṇam api tu khalu punaḥ kulaputrā 'dyāpi dviguṇena me kalpakoṭīnayutaśatasahaśrāṇi bhaviṣyanty āyuṣpramāṇasyā paripūrṇṇaṃ
idānīṃ khalu punar ahaṃ kulaputrā aparinirvāyamāna evaṃ parinirvāṇam ārocayāmi // tat kasya hetos satvān ahaṃ kulaputrā anena paryāyeṇa paripācayāmi mā haiva me aticara(ṃ) tiṣṭato 'bhīkṣṇadarśanenākṛtakuśalamūlāḥ satvāḥ puṇyavirahitā: daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃcchannās tiṣṭhati tathāgata iti viditvā kiṇīkṛtasaṃjñā bhaveyuḥ na durlabhāsaṃjñām utpādayeyuḥ āsanne vayan tathāgatasyeti vīryan n' ārabheyus traidhātukān ni(s)saraṇārthe na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
tataḥ kulaputrās tathāgatar-upāyakauśalena durlabhaprādurbhāvā bhikṣavas tathāgatā iti vācyaṃ vyāharati sma // tat kasya hetos tathā hi teṣāṃ satvānāṃ bahubhiḥ kalpakoṭīnayutasatasahasrair api tathāgatadarśanaṃ bhavati vā na vā / tataḥ khalv ahaṃ kulaputrās tadārambaṇaṃ kṛtvaivaṃ vadāmi / durlabhaprādurbhāvā bhikṣavas tathāgatā iti /
te bhūyasyā mātrayā durlabhaprādurbhāvāms tathāgatāṃ viditvā āścaryasaṃjñām utpādayiṣyanti sokasa(ṃ)jñām utpādayiṣyanti / apaśyantaś ca tathāgataṃ tṛṣitā bhaviṣyanti tathāgatadarśanāya / teṣān tāni tathāgatarambaṇamanaskārakuśalamūlāni dīrgharātram arthāya hitāya sukhāya ca bhaviṣyantīty etam artham viditvā tathāgato 'parinirvā(pa)yann eva parinirvāṇam ārocayati satvānāṃ vaineyavasam upādaya / tathāgatasyaiṣa kulaputrā dharmaparyāyo yad evaṃ vyāharati nāsty atra tathāgatasya mṛṣāvādaḥ /

tat kasya hetoḥ / dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam / na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā / na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti / pratyakṣadharmā tathāgataḥ khalv asmin sthāne 'saṃpramoṣadharmā / tatra tathāgato yāṃ kāṃcid vācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā / api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhair ārambaṇair vyāharati /
yad dhi kulaputrās tathāgatena kartavyaṃ tat tathāgataḥ karoti / tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇas tathāgataḥ sadā sthitaḥ / aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena / na ca tāvan me kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditāyuṣpramāṇam apy aparipūrṇam / api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanty āyuṣpramāṇasyāparipūrṇatvāt /
idānīṃ khalu punar ahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇam ārocayāmi / tat kasya hetoḥ / sattvān ahaṃ kulaputrā anena paryāyeṇa paripācayāmi mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanenākṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyur āsannā vayaṃ tathāgatasyeti / vīryaṃ nārabheyus traidhātukān niḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
tataḥ kulaputrās tathāgata upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavas tathāgata iti vācaṃ vyāharati sma / tatkasya hetoḥ / tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrair api tathāgatadarśanaṃ bhavati vā na vā / tataḥ khalv ahaṃ kulaputrās tadārambaṇaṃ kṛtvaivaṃ vadāmi / durlabhaprādurbhāvā hi bhikṣavas tathāgatā iti /
te bhūyasyā mātrayā durlabhaprādurbhāvāṃs tathāgatān viditvāścaryasaṃjñām utpādayiṣyanti śokasaṃjñām utpādayiṣyanti apaśyantaś ca tathāgatān arhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya / teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātram arthāya hitāya sukhāya ca bhaviṣyanty etam arthaṃ viditvā tathāgato 'parinirvāyann eva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya / tathāgatasyaiṣa kulaputrā dharmaparyāyo yad evaṃ vyāharati / nāsty atra tathāgatasya mṛṣāvādaḥ //
Pourquoi cela? C'est que le Tathâgata voit la réunion des trois mondes telle qu'elle est; ce monde, [à ses yeux, ] n'est pas engendré , et il ne meurt pas ; il ne disparaît pas et il ne naît pas ; il ne roule pas dans le cercle de la transmigration, et il n'entre pas dans l'anéantissement complet; il n'a pas été, et il n'est pas n'ayant pas été ; il n'est pas existant, et il n'est pas non existant; il n'est pas ainsi, et il n'est pas autrement; il n'est pas faussement, et il n'est pas réellement; il n'est pas autrement, et il n'est pas ainsi; c'est de cette manière que le Tathâgata voit la réunion des trois mondes: en un mot, il ne la voit pas comme la voient les hommes ordinaires et les ignorants. Aussi possède-t-il, de la manière la plus certaine, les conditions de ce sujet, et aucune n'échappe à son attention. Les paroles quelles qu'elles soient que le Tathâgata prononce sur ce sujet sont toutes vraies et non fausses. Afin de faire naître des racines de vertu dans les créatures dont la conduite et les intentions sont diverses, et qui s'abandonnent à leurs conceptions et à leurs raisonnements, il fait diverses expositions de la loi, à l'aide de divers sujets. Ce que le Tathâgata doit faire, ô fils de famille, il le fait. Le Tathâgata qui est depuis si longtemps parvenu à l'état de Buddha parfait, a une existence dont la durée est incommensurable. Le Tathâgata qui, n'étant pas entré dans le Nirvâna complet, subsiste toujours, parle du Nirvâna complet du Tathâgata, dans une intention de conversion. Cependant, ô fils de famille, je n'ai pas encore, même aujourd'hui, rempli complètement les anciens devoirs qui m' étaient imposés en tant que Bôdhisattva ; la durée de mon existence n'est même pas accomplie; bien au contraire, ô fils de famille, aujourd'hui même il me reste, pour atteindre le dernier terme de mon existence, deux fois autant de centaines de mille de myriades de kôtis de Kalpas que j'en ai déjà vécu. Je n'en annonce pas moins, ô fils de famille, que je vais entrer dans le Nirvâna complet, quoique je ne doive pas y entrer encore. Pourquoi cela? C'est que de cette manière je conduis tous les êtres à la maturité. Si je restais trop longtemps dans le monde, les êtres qui n'ont pas acquis des racines de vertu, qui sont privés de pureté, qui sont misérables, entraînés par leurs désirs aveugles, enveloppés dans les filets des fausses doctrines, diraient en voyant sans cesse le Tathâgata : « Le Tathâgata reste « dans le monde ; ? et ils s'imagineraient qu'il n'y a là rien que d'aisé à rencontrer ; ils ne concevraient pas la pensée de quelque chose de difficile à obtenir. S'ils disaient : Nous sommes près du Tathâgata, ils ne déploieraient pas leur énergie pour sortir de la réunion des trois mondes, et ne concevraient pas la pensée que le Tathâgata est difficile à rencontrer. De là vient, ô fils de famille, que le Tathâgata, grâce à son habileté dans l'emploi des moyens dont il dispose, prononce ces paroles : C'est une chose difficile à obtenir, ô Religieux, que l'apparition des Tathâgatas. Pourquoi cela? C'est qu'il peut se passer plusieurs centaines de mille de myriades de kôtis de Kalpas sans que les êtres voient un Tathâgata, comme aussi ils peuvent en voir un dans cet espace de temps. De là vient, ô fils de famille, que je leur dis, après avoir introduit ce sujet: C'est une chose difficile à obtenir, ô Religieux, que l'apparition des Tathâgatas. Les êtres, alors, sachant, par des développements nombreux, que l'apparition des Tathâgatas est une chose difficile à rencontrer, concevront des pensées d'étonnement et de chagrin ; et ne voyant pas le Tathâgata, ils auront soif de le voir. Ces racines de vertu produites par la conception d'une pensée dont le Tathâgata est l'objet, leur deviendront pour longtemps une source d'avantages, d'utilité et de bonheur. Voyant cela, quoique le Tathâgata n'entre pas dans le Nirvâna complet, il annonce aux êtres son Nirvâna, en vertu de la volonté qu'il a de les convertir. C'est là, ô fils de famille, l'exposition de la loi que fait le Tathâgata; quand il parle ainsi, il n'y a pas alors mensonge de sa part.
For the Tathâgata sees the triple world as it really is: it is not born, it dies not; it is not conceived, it springs not into existence; it moves not in a whirl, it becomes not extinct; it is not real, nor unreal; it is not existing, nor non-existing; it is not such, nor otherwise, nor false. The Tathâgata sees the triple world, not as the ignorant, common people, he seeing things always present to him; indeed, to the Tathâgata, in his position, no laws are concealed. In that respect any word that the Tathâgata speaks is true, not false. But in order to produce the roots of goodness in the creatures, who follow different pursuits and behave according to different notions, he reveals various Dharmaparyâyas with various fundamental principles. The Tathâgata then, young men of good family, does what he has to do. The Tathâgata who so long ago was perfectly enlightened is unlimited in the duration of his life, he is everlasting. Without being extinct, the Tathâgata makes a show of extinction, on behalf of those who have to be educated. And even now, young gentlemen of good family, I have not accomplished my ancient Bodhisattvacourse, and the measure of my lifetime is not full. Nay, young men of good family, I shall yet have twice as many hundred thousand myriads of kotis of Æons before the measure of my lifetime be full. I announce final extinction, young men of good family, though myself I do not become finally extinct. For in this way, young men of good family, I bring (all) creatures to maturity, lest creatures in whom goodness is not firmly rooted, who are unholy, miserable, eager of sensual pleasures, blind and obscured by the film of wrong views, should, by too often seeing me, take to thinking: 'The Tathâgata is staying' and fancy that all is a child's play; (lest they) by thinking 'we are near that Tathâgata' should fail to exert themselves in order to escape the triple world and not conceive how precious the Tathâgata is. Hence, young men of good family, the Tathdgata skilfully utters. these words: The apparition of the Tathâgatas, monks, is precious (and rare). For in the course of many hundred thousand myriads of kotis of Æons creatures may happen to see a Tathâgata or not to see him,. Therefore and upon that ground, young men of good family, I say: The apparition of the Tathâgatas, monks, is precious (and rare). By being more and more convinced of the apparition of the Tathâgatas being precious (or rare) they will feel surprised and sorry, and whilst not seeing the Tathâgata they will get a longing to see him. The good roots developing from their earnest thought relating to the Tathâgata will lastingly tend to their weal, benefit, and happiness; in consideration of which the Tathâgata announces final extinction, though he himself does not become finally extinct, on behalf of the creatures who have to be educated. Such, young men of good family, is the Tathâgata's manner of teaching; when the Tathâgata speaks in this way, there is from his part no falsehood.

所以者何。如来。如実知見三界之相。無有生死若退若出。亦無在世及滅度者。非実非虚非如非異。不如三界見於三界。如斯之事。如来明見無有錯謬。以諸衆生有種種性種種欲種種行種種憶想分別故。欲令生諸善根。以若干因縁譬喩言辞種種説法。
所作仏事未曽暫廃。如是我成仏已来甚大久遠。寿命無量阿僧祇劫常住不滅。
諸善男子。我本行菩薩道所成寿命。今猶未尽復倍上数。然今非実滅度。而便唱言当取滅度。如来以是方便教化衆生。所以者何。若仏久住於世。薄徳之人不種善根。貧窮下賤貪著五欲。入於憶想妄見網中。若見如来常在不滅。便起憍恣而懐厭怠。不能生難遭之想恭敬之心。
是故如来以方便説。比丘当知。諸仏出世難可値遇。所以者何。諸薄徳人。過無量百千万億劫。或有見仏或不見者。以此事故我作是言。諸比丘。如来難可得見。
斯衆生等聞如是語。必当生於難遭之想。心懐恋慕渇仰於仏。便種善根。是故如来。雖不実滅而言滅度
又善男子。諸仏如来法皆如是。為度衆生皆実不虚。

如来皆見一切三界。随其化現亦無所行。亦復不生亦不周旋。亦不滅度不実不有。亦不本無不知不爾。亦無虚実亦不三界如来所行不見三処。如来普観一切諸法。在於某処不失諸法。一切所説至誠不虚。衆生苦悩不可称限。行若干種志性各異。思想諸念各各差別。欲令衆生*殖衆徳本。故為分別説若干法。
又如来所当作者皆悉作之。現這得仏。成平等覚已来大久。寿命無量常住不滅度。又如来不必初始所説。前過去世時行菩薩法。以為成就寿命限也。又如来得仏*已来。復倍前喩。億百千姟。
然後乃於泥洹而般泥曰所以者何。為衆生故而教化之故而示現行来久遠。為無徳類離於福祚。為貧窶行著於愛欲。纒諸見網而自覆蓋。駆馳不定。如来故為現。発忨忨疾獲之想。不起懈怠難得之慮。
如来善権告諸比丘。勤苦作行乃得仏道。誠諦不虚。以諸衆生従無央数億百千姟。乃見如来。以其怱怱所作不当故。恇汲恇汲無寧息。故言法難値如来難遇聞見。
是*已怪之難及興難遭想。悲喜孜孜知仏希有。便多発意。楽在閑居而行精進。*這不見仏而懐渇仰。見如来已。歓喜稽首造衆徳本。其不滅度者教令滅度。開化黎庶。縁是如来出現。説経而宣斯言。誠諦不虚