<<Previous

Ch. 1, § 11

(龍山和訳:§9)

Next>>

api tu khalu punaḥ kulaputra pratibhātu te 'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśarīrāya sarvabuddhābhiṣekasampratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottaradharmagatipariśodhanāya sarvajñajñānaparipūraṇāya /

其弁才慧不可称載。威曜普照消除闇冥。已超衆行班宣無極。住在仏地逮菩薩意。愍念衆生未曽忘捨。遊入一切諸仏至真善権方便。決衆結網。承仏聖旨。自恣講説。演此法門靡不解了。如来在世。故為建立。亦是卿本善願所致。清浄行業。而諦荘厳一切法界。又救衆生之所惑乱。以致法身至聖慧体。具足諸仏本所志願。其身所行。皆越世俗。普過世間無益之業。厳飾清浄。度世之法。

又金剛蔵。汝当説此法門差別。所謂。諸仏神力故。汝能堪受如来神力故。自善根清浄故。清浄法性性故。饒益衆生性故。令衆生得清浄法身智身故。於一切仏得受記故。得一切世間最高大身故。過一切世間道故。出世間善根清浄故。

金剛蔵。汝当説此法門差別。所謂諸仏神力故。汝能堪受如来智慧神力故。自善根清浄故。清浄法界故。饒益衆生故。入法身智身故。於一切仏。得授記故。得一切世間高大身故。過一切世間道故。浄出世間善根故。

善男子。汝当弁説此法門。差別善巧法。所謂承仏神力。如来智明所加故。浄自善根故。普浄法界故。普摂衆生故。深入法身智身故。受一切仏灌頂故。得一切世間。最高大身故。超一切世間道故。清浄出世善根故。満足一切智智故。

然善男子。汝当弁説此法差別善巧法門。所謂由承諸仏威神力故。已諸如来智慧光明所加持故。已善円浄自善根故已善瑩飾真法界故。已普摂益諸有情故。已証法身智所依故。已従諸仏受灌頂故。已現超過一切世間最大身故。已越一切世間趣故。已浄出世正法趣故。已能円満一切智智故。