<<Previous

Ch. 1, § 12

(龍山和訳:§10)

Next>>

atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasyānabhibhūtātmabhāvatāṃ copasaṃharanti sma / asaṅgapratibhāṇanirdeśatāṃ ca suviśodhitajñānavibhaktipraveśatāṃ ca smṛtyasampramoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksambuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma /

諸仏世尊。為金剛蔵菩薩大士。無所悋惜。各現己身。宣布無限弁才之義。分別決解其清浄慧。懐抱不忘。建立顕示。随時便宜。暢衆疑心。普入一切諸仏所念。諸等正覚十力所由。如来所致四無所畏。而不怯弱。宣布至教。一切智業。諸分別弁。超越得入体解道法。入諸如来身口心行。

即時十方諸仏。示金剛蔵真実無上仏身。与無障礙楽説之弁。与善分別清浄智慧。与善憶念不忘。与善決定意。与遍至一切智処。与諸仏無壊力。与諸仏無所畏不怯弱。与諸仏無礙智分別諸法善開法門。与一切諸仏上妙身口意所作。

即時十方諸仏与金剛蔵真実無上身。与無障礙楽説弁。与善分別清浄智慧。与善憶念不忘。与善決定慧。与至一切智処。与諸仏無壊力。与諸仏無所畏。与諸仏無礙智分別諸法善開法門。与一切諸仏上妙身口意業。

爾時十方諸仏。与金剛蔵菩薩。無能映奪身。与無礙楽説弁。与善分別清浄智。与善憶念不忘力。与善決定明了慧。与至一切処開悟智。与成道自在力。与如来無所畏。与一切智人観察分別諸法門弁才智。与一切如来上妙身語意具足荘厳。

爾時十方彼諸如来。与金剛蔵菩提薩埵無映奪身。与無罣礙演説弁才。与入微妙清浄智弁。与無忘失念所加持。与善決定慧之善巧。与不棄捨周遍行智。与正等覚力無有能摧伏。与如来無所畏令無怯弱。与以一切智智所摂大無礙解弁法理趣決定安立。賜与引発一切如来善分別身語意荘厳。