<<Previous

Ch. 4, § 5

(龍山和訳:§5)

Next>>

bhūyasyā mātrayā sarvasaṃskārebhyaś cittam uccālayati tathāgatajñāne ca saṃpreṣayati / sa tathāgatajñānasyācintyatāṃ ca samanupaśyaty atulyatāṃ cāprameyatāṃ ca durāsadatāṃ cāsaṃspṛṣṭatāṃ ca nirupadravatāṃ ca nirupāyāsatāṃ cābhayapuragamanīyatāṃ cāpunarāvṛttitāṃ ca bahujanaparitrāṇatāṃ ca samanupaśyati /

一切万物。悉為恐懼。無有救護。心数動移。便以違失本之慧。

見如是已。於一切有為法。転復厭離。趣仏智慧。是菩薩。知如来智慧不可思議。不可称量。有大勢力。無能勝者。無有雑相。無有衰悩憂悲之苦。能至無畏安隠大城。不復転還。能救無量苦悩衆生。

於一切有為法。転復厭離。趣仏智慧。是菩薩知如来智慧不可思議。不可称量。有大勢力。無能勝者。無有雑相。無有衰悩。能至無畏安隠大城。能救無量苦悩衆生。

於一切有為。倍増厭離。趣仏智慧。見仏智慧。不可思議。無等無量。難得無雑。無悩無憂。至無畏城。不復退還。能救無量。苦難衆生。

従一切行令心勝進趣如来智印。此菩薩見如来智不可思議無等無量。難得無雑無災無悩。至無畏城不復退還。能救無量諸苦有情。