<<Previous

Ch. 5, § 3

(龍山和訳:§3)

Next>>

tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhir jñānaparipācakair dharmaiḥ / katamair daśabhiḥ / yad utāpratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṃskārodayavyayavibhāvanatayā ca svabhāvānutpattivibhāvanatayā ca lokapravṛttinivṛttivibhāvanatayā ca karmabhavopapattivibhāvanatayā ca saṃsāranirvāṇavibhāvanatayā ca sattvakṣetrakarmavibhāvanatayā ca pūrvāntāparāntavibhāvanatayā cābhāvakṣayavibhāvanatayā ca / ebhir bhavanto jinaputrā daśabhir jñānaparipācakair dharmaiḥ samanvāgato bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya /

且聴仏子。其菩薩業。第四行住。名曰暉曜。適逮此已。則能将護如来種姓。致于内法。教化十慧。何等為十。一曰其心性行得不迴転。二曰篤信三宝莫能壊者。逮所遊処而悉究竟。三曰勤修清浄玄妙之業。四曰解自然興故行尊道。五曰分別世間従因縁生成敗之事。六曰暁了一切悉従罪福致所生処。七曰敷演生死泥洹之源。八曰覚知衆生国土之本。九曰宣暢散意過去当来。十曰能剖判説無所尽行。因得成就如来種性。是為十。

諸仏子。菩薩摩訶薩。若得第四菩薩焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一不退転心。二於三宝中得不壊信清浄畢竟智。三修習観生滅。四修習諸法本来不生。五常修習転還世間行。六修習知業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行。是十智心。則生仏家。転得勢力。

菩薩住焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一心不退転。二於三宝中。得不壊心。清浄畢竟。三修習観生滅。四修習諸法本来不生。五常修習世間成壊。六修習業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行是十智心。則生仏家。転得勢力。

仏子。菩薩住此焔慧地。則能以十種智。成熟法故。得彼内法。生如来家。何等為十。所謂深心不退故。於三宝中。生浄信。畢竟不壊故。観諸行生滅故。観諸法自性無生故。観世間成壊故。観因業有生故。観生死涅槃故。観衆生国土業故。観前際後際故。観無所有尽故。是為十。

唯諸仏子菩薩纔得焔慧地已。則由十種智成熟法。長如来家得彼体法。何等為十謂由意楽不退転故。於三宝中不壊浄信至究竟故。観察諸行生滅性故。観弁諸法性不起故。観世間成壊故。観業有生有死故。観生死涅槃故。観有情刹業故。観前際後際故。観無性無尽故。唯諸仏子菩薩成就如是十種智成熟法。長如来家得彼体法