<<Previous

Ch. 5, § 4

(龍山和訳:§4)

Next>>

sa khalu punar bhavanto jinaputrā bodhisattvo 'syām arciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito 'dhyātmaṃ kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / adhyātmaṃ bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam evādhyātmaṃ vedanāsu bahirdhā vedanāsv adhyātmaṃ bahirdhā vedanāsu / evam adhyātmaṃ citte bahirdhā citte 'dhyātmaṃ bahirdhā citte / adhyātmaṃ dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam adhyātmaṃ bahirdhā dharmeṣu /

金剛蔵曰。又仏子聴。若有菩薩。住第四地。自観内身。而行寂然。自御其意。不懐俗法。亦観外法。而行寂然。亦御其意。不懐俗法。重察内外。亦無所起。永無所壊。観内痛痒。察其心法。亦観本法。法之所行。観内外法。而行寂然。自御其意。不懐俗法

復次仏子。菩薩摩訶薩。住是菩薩第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観。精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法。循法観。精勤一心。除世間貪憂。

仏子。菩薩摩訶薩住是第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法循法観。精勤一心。除世間貪憂。

仏子。菩薩住此第四地。観内身循身観。勤勇念知。除世間貪憂。観外身循身観。勤勇念知。除世間貪憂。観内外身循身観。勤勇念知。除世間貪憂。如是。観内受外受内外受循受観。観内心外心内外心循心観。観内法外法内外法循法観。勤勇念知。除世間貪憂。

復次諸仏子菩薩住此焔慧地時。随於内身住循身観。熾然精進正知具念除世貪憂。随於外身住循身観。熾然精進正知具念除世貪憂。随内外身住循身観。熾然精進正知具念除世貪憂。於内受於外受於内外受亦復如是。於内心於外心於内外心亦復如是。随於内法住循法観。熾然精進正知具念除世貪憂。随於外法住循法観。熾然精進正知具念除世貪憂。随内外法住循法観。熾然精進正知具念除世貪憂