<<Previous

Ch. 1, § 16

(龍山和訳:§14)

Next>>

tān bodhisattvān āmantrayate sma / suviniścitam idaṃ bhavanto jinaputrā bodhisattvapraṇidhānam asambhinnam anavalokyaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam / yatra hi nāma bhavanto jinaputrā bodhisattvā atītānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / anāgatānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / pratyutpannānām api buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmim avataranti / tatra bhavanto jinaputrāś ca daśa bodhisattvabhūmayo 'tītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca yāḥ saṃdhāyāham evaṃ vadāmi /

請諸菩薩而解言曰。諸最勝子。吾已明達諸菩薩願。破壊疑網。則無所壊。世無所生亦無罪釁。法界弘広亦無遠近。其所遊居譬如虚空。以是救済。擁護十方一切衆生。所以然者。族姓子知。過去菩薩。往古諸仏。由此慧地而得過度。当来現在亦復如是。諸仏子知。我向者云。菩薩之地。為何謂也。諸菩薩学有十道地。因得成就無上正覚。去来今仏之所講説。

起已。告諸菩薩言。諸仏子。是諸菩薩事。先皆善自決定。無有過無分別。清浄明了。広大如法性。究竟如虚空。遍覆一切十方諸仏世界衆生。為救度一切世間。為一切諸仏神力所護。何以故。諸菩薩摩訶薩。入過去諸仏智地。亦入未来現在諸仏智地。諸仏子。何等是諸菩薩摩訶薩智地。諸仏子。菩薩摩訶薩智地。有十。過去未来現在諸仏。已説。今説。当説。為是地故。我如是説。

告諸菩薩言。諸仏子。是諸菩薩願決定。無有過。不可壊。広大如法界。究竟如虚空。遍覆一切十方諸仏世界衆生。為救度一切世間。為一切諸仏神力所護。何以故。諸菩薩摩訶薩。入過去諸仏智地。亦入未来現在諸仏智地。何等是諸菩薩摩訶薩智地。菩薩摩訶薩智地有十。過去未来現在諸仏已説今説当説。為是地故。我如是説。

普告一切菩薩衆言。諸仏子。諸菩薩。願善決定。無雑不可見。広大如法界。究竟如虚空。尽未来際。遍一切仏刹。救護一切衆生。為一切諸仏所護。入過去未来。現在諸仏智地。仏子。何等為菩薩摩訶薩智地。仏子。菩薩摩訶薩智地。有十種。過去未来。現在諸仏。已説。当説。今説。我亦如是説。

普告一切菩薩衆言。唯諸仏子是菩薩願。決定無雑不可照了広大法界尽虚空性。窮未来際能救一切諸有情類。唯諸仏子菩薩安処於此願中。方能入於過去諸仏世尊智地。乃能入於未来諸仏世尊智地。亦能入於現在諸仏世尊智地唯諸仏子一切菩薩有十智地。是以過去未来現在諸仏。已説当説今説由此密意我作是言。