<<Previous

Ch. 1, § 17

(龍山和訳:§15)

Next>>

katamā daśa / yad uta pramuditā ca nāma bodhisattvabhūmiḥ / vimalā ca nāma / prabhākarī ca nāma / arciṣmatī ca nāma / sudurjayā ca nāma / abhimukhī ca nāma / dūraṃgamā ca nāma / acalā ca nāma / sādhumatī ca nāma / dharmameghā ca nāma bodhisattvabhūmiḥ / imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ / yā atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāś ca bhāṣiṣyante ca bhāṣyante ca /

初菩薩住名曰悦予。第二菩薩住名曰離垢。第三菩薩住名曰興光。第四菩薩住名曰暉曜。第五菩薩住名曰難勝。第六菩薩住名曰目見。第七菩薩住名曰玄妙。第八菩薩住名曰不動。第九菩薩住名曰善哉意。第十菩薩住名曰法雨。是諸菩薩十住道地也。

何等為十。一名喜地。二名浄地。三名明地。四名焔地。五名難勝地。六名現前地。七名深遠地。八名不動地。九名善慧地。十名法雲地。諸仏子。是十地者。三世諸仏。已説。今説。当説。

何等為十。一曰歓喜。二曰離垢。三曰明。四曰焔。五曰難勝。六曰現前。七曰遠行。八曰不動。九曰善慧。十曰法雲。是十地者。三世諸仏已説今説当説。

何等為十。一者歓喜地。二者離垢地。三者発光地。四者焔慧地。五者難勝地。六者現前地。七者遠行地。八者不動地。九者善慧地。十者法雲地。仏子。此菩薩十地。三世諸仏。已説。当説。今説。

何等為十一名極喜地。二名離垢。三名発光。四名焔慧。五名難勝。六名現前。七名遠行。八名不動。九名善慧。十名法雲。唯諸仏子。此名一切菩薩十地是以過去未来現在諸仏。已説当説今説。