<<Previous

Ch. 5, § 10

(龍山和訳:§10)

Next>>

samyagdṛṣṭiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksaṃkalpaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvācaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyakkarmāntaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagājīvaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvyāyāmaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksmṛtiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksamādhiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

勧徳念行。正見正念。正言正業。正命正便。正意正定。成就閑静。令其無欲。滅尽衆塵。

是菩薩。修行正見。依止厭離滅。迴向於捨。正思惟正語。正業正命。正精進正念。修行正定。依止厭離滅。迴向於捨。

是菩薩修行正見。正思惟。正語。正業。正命。正精進。正念。正定。依止厭離滅。迴向涅槃。

復次此菩薩。修行正見。依止厭。依止離。依止滅。迴向於捨。修行正思惟。正語正業。正命正精進。正念正定。依止厭。依止離。依止滅。迴向於捨。

復次菩薩修正見依離依無染依滅迴向捨。修正念依離依無染依滅迴向捨。修正思惟依離依無染依滅迴向捨。修正語依離依無染依滅迴向捨。修正業依離依無染依滅迴向捨。修正命依離依無染依滅迴向捨。修正精進依離依無染依滅迴向捨。修正定依離依無染依滅迴向捨。修正慧依離依無染依滅迴向捨。