<<Previous

Ch. 5, § 9

(龍山和訳:§9)

Next>>

smṛtisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / dharmapravicayasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prītisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prasrabdhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / upekṣāsambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

勧徳定念覚意。修法覚意。精進覚意。歓悦覚意。篤信覚意。観護覚意。成就閑静。令其無欲。滅尽衆塵。

是菩薩。修行念覚分。依止厭離滅。迴向於捨。択法覚分。精進覚分。喜覚分除覚分定覚分。修行捨覚分。依止厭離滅。迴向於捨。

是菩薩修行念覚分。択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭離滅。迴向涅槃。

復次此菩薩。修行念覚分。依止厭。依止離。依止滅。迴向於捨。修行択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭。依止離。依止滅。迴向於捨。

復次菩薩修念等覚支依離依無染依滅迴向捨。修択法等覚支依離依無染依滅迴向捨。修精進等覚支依離依無染依滅迴向捨。修喜等覚支依離依無染依滅迴向捨。修軽安等覚支依離依無染依滅迴向捨。修定等覚支依離依無染依滅迴向捨。修捨等覚支依離依無染依滅迴向捨。