<<Previous

Ch. 5, § 21

(龍山和訳:§21)

Next>>

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kuśalena karmāreṇābharaṇīkṛtam asaṃhāryaṃ bhavati tadanyair akṛtābharaṇair jātarūpaiḥ / evam eva bhavanto jinaputrā bodhisattvasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti tadanyeṣām adharabhūmisthitānāṃ bodhisattvānāṃ kuśalamūlaiḥ /

猶如宝師工作衆物。成諸瓔珞。所合無比。釵鐶㻉瑶。靡不成好。菩薩大士亦復如是。住暉曜地。其功徳本。転以加増。越諸下地諸菩薩住。

諸仏子。如上真金。以為荘厳。余金不及。如是諸菩薩摩訶薩。住此菩薩焔地。諸善根転増明利。下地菩薩。所不能及。

譬如上真金。為荘厳具。余金不及。如是菩薩住此焔地善根転増。下地菩薩所不能及。

仏子。譬如金師錬治真金。作荘厳具。余所有金。皆不能及。菩薩摩訶薩。亦復如是。住於此地。所有善根。下地善根。所不能及。

唯諸仏子如巧金師。以所錬金作荘厳具。非余未作荘厳具金之所映奪。唯諸仏子菩薩安住焔慧地中亦復如是。所有善根非余安住下地菩薩。所有善根而能映奪。