<<Previous

Ch. 5, § 22

(龍山和訳:§22)

Next>>

tadyathāpi nāma bhavanto jinaputrā maṇiratnaṃ jātaprabhaṃ pariśuddharaśmimaṇḍalam ālokapramuktam asaṃhāryaṃ bhavati tadanyair api śuddhaprabhai ratnajātair anācchedyaprabhaṃ ca bhavati sarvamārutodakapravarṣaiḥ / evam eva bhavanto jinaputrā bodhisattvo 'syām arciṣmatyāṃ bodhisattvabhūmau sthitaḥ sann asaṃhāryo bhavati tadanyair adharabhūmisthitair bodhisattvair anācchedyajñānaś ca bhavati sarvamārakleśasamudācāraiḥ /

猶如仏子如意明珠。光曜清浄。其暉遠照。明無等倫。其余諸宝。雖在其辺。光蔽不現。菩薩如是。逮暉曜住。則無等侶。諸下地菩薩。功徳不現。衆魔塵労。悉為消滅。

譬如摩尼珠。光明清浄。能照四方。余宝不及。雨漬水澆。光明不滅。菩薩住焔地中。下地菩薩所不能及。一切諸魔。及諸煩悩。皆不能壊其智慧。

譬如摩尼珠。光明清浄能照四方。余宝不及。水雨澆漬。光明不滅。菩薩住焔地。下地菩薩所不能及。一切諸魔。及諸煩悩。皆不能壊。

如摩尼宝。清浄光輪。能放光明。非諸余宝之所能及。風雨等縁。悉不能壊。菩薩摩訶薩。亦復如是。住於此地。下地菩薩。所不能及。衆魔煩悩。悉不能壊。

又諸仏子如摩尼宝。清浄光輪所放光明。非余宝珠所能映奪。所放光明一切世間風水雨等不能断滅。唯諸仏子菩薩住此焔慧地時亦復如是。非余安住下地菩薩能所映奪。所有慧光一切魔怨。煩悩現行不能断滅。