<<Previous

Ch. 5, § 25

(龍山和訳:§25)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭīśataṃ ca pratilabhate samāpadyate ca / buddhakoṭīśataṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭīśataṃ ca kampayati / kṣetrakoṭīśataṃ cākramati / lokadhātukoṭīśataṃ cāvabhāsayati / sattvakoṭīśataṃ ca paripācayati / kalpakoṭīśataṃ ca tiṣṭhati / kalpakoṭīśataṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭīśataṃ ca pravicinoti / kāyakoṭīśataṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭīśataparivāram ādarśayati /

発意之頃。慇懃精進須臾一時。逮億百千諸三昧定。覩衆菩薩億百千垓眷属囲遶。

是菩薩摩訶薩。若欲如是勤行精進。須臾之間。得百億三昧。乃至示現百億菩薩。以為眷属。

是菩薩若欲勤行精進。須臾之間。得百億三昧。乃至示現百億菩薩。以為眷属。

是菩薩。若発勤精進。於一念頃。得入億数三昧。得見億数仏。得知億数仏神力。能動億数世界。乃至能示現億数身。一一身。億数菩薩。以為眷属。

若楽発起如是精進。由是精進一刹那頃瞬息須臾。能証倶胝諸三摩地見倶胝仏。彼仏加持皆能解了。能動倶胝世界。能往倶胝仏刹。能照倶胝世界。能成熟倶胝有情。能住寿倶胝劫。於前後際能入倶胝劫。能正思択倶胝法門。能示現倶胝身。身身皆能現倶胝菩薩眷属囲遶。