<<Previous

Ch. 5, § 24

(龍山和訳:§24)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ satkāyadṛṣṭisamudghātāya kuśalaḥ sattvān samyag(k)darśane pratiṣṭhāpayitum / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

所在遊立。弘坦和雅。若処天位。為天王時。開化衆生。諸貪身者。所造立業。恵施仁愛。利人等利。一切救済。合聚群黎。常念諸仏。未曽忘捨也。乃至普具一切智道。何因得為衆生最尊。咸致一切無極聖慧。為衆生護。導之利之。

菩薩摩訶薩。住是地中。多作須夜磨天王。多教化衆生。破於我心。所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩為伴。乃至不離念具足一切種智。常生是心。我当何時於一切衆生中。為首為尊。乃至於一切衆生中。為依止者。

菩薩住是地中。多作須夜摩天王。教化衆生。破於我心。所作善業。布施愛語。利益同事皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

菩薩住此地。多作須夜摩天王。以善方便。能除衆生身見等惑。令住正見。布施愛語。利行同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

菩薩住此第四地中。受生多作蘇夜摩天王。有自在力善化有情。令其除滅薩迦邪見。能令有情安住正見。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。