<<Previous

Ch. 1, § 18

(龍山和訳:§16)

Next>>

nāhaṃ bhavanto jinaputrās taṃ buddhakṣetraprasaraṃ samanupaśyāmi / yatra tathāgatā imā daśa bodhisattvabhūmīr na prakāśayanti / tat kasya hetoḥ / sāmutkarṣiko 'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yad idaṃ daśabhūmiprabhedavyavasthānam acintyam idaṃ bhavanto jinaputrāḥ sthānaṃ yad idaṃ bhūmijñānam iti /

我観十方去来今仏。諸如来至真。無不講此十住之業。所以者何。諸仏子等。是十住者。令諸菩薩。現在親近清浄道無為諸法門。名顕遠照于十方無数仏土。三界衆生。咸蒙得済。照天下如日明。療衆病如医王。度衆人如船師。曜十方如月盛。活一切猶如地。安衆生如時雨。含道法如虚空。正堅住如須弥。宣布此教。則得堅立在十道地。又解此地不可思議諸菩薩住。僉入聖慧。

我不見有諸仏国土不説是菩薩十地者。何以故。此十地。是菩薩最上妙道。最上明浄法門。所謂。分別十住事。諸仏子。是事不可思議。所謂。菩薩摩訶薩。随順諸地智慧。

我不見有諸仏国土。不説是十地者。何以故。此十地是菩薩最上妙道。最上明浄法門。所謂分別十地事。諸仏子。是事不可思議。所謂菩薩随順諸地智慧。

仏子。我不見有諸仏国土。其中如来。不説此十地者。何以故。此是菩薩摩訶薩。向菩提最上道。亦是清浄法光明門。所謂分別演説菩薩諸地。仏子。此処不可思議。所謂諸菩薩随証智

唯諸仏子。我不見有諸仏国界。彼中如来不歎説此菩薩十地者。所以者何。是諸菩薩増上勝妙。能浄一切諸菩薩道法門光明。謂即十地安立解釈。唯諸仏子。当知此処不可思議。謂於諸地安立法中自所証智