<<Previous

Ch. 6, § 21

(龍山和訳:§21)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭīsahasraṃ ca pratilabhate samāpadyate ca / buddhakoṭīsahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭīsahasraṃ ca kampayati / kṣetrakoṭīsahasraṃ cākramati / lokadhātukoṭīsahasraṃ cāvabhāsayati / sattvakoṭīsahasraṃ ca paripācayati / kalpakoṭīsahasraṃ ca tiṣṭhati / kalpakoṭīsahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭīsahasraṃ ca pravicinoti / kāyakoṭīsahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakotīsahasraparivāram ādarśayati /

発意之頃。須臾精進。一時之間。逮不可計億千三昧。見衆菩薩無数百千。眷属囲旋。

諸仏子。是菩薩若欲如是勤行精進。須臾之間。能得千億三昧。乃至示千億菩薩。以為眷属。

仏子。是菩薩若欲勤行精進。須臾之間。得千億三昧。乃至能示千億菩薩。以為眷属。

此菩薩。若発勤精進。於一念頃。得千億三昧。見千億仏。知千億仏神力。能動千億仏世界。乃至示現千億身。一一身。示千億菩薩。以為眷属。

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証百倶胝諸三摩地。能見百倶胝仏彼仏加持皆能解了。能動百倶胝世界。能往百倶胝諸仏刹土。能照百倶胝世界成熟百倶胝所化有情能住寿量百倶胝劫。於前後際各皆能入百倶胝劫。能正思択百倶胝法門。能示現百倶胝身。身身皆能現百倶胝菩薩眷属囲遶。