<<Previous

Ch. 6, § 22

(龍山和訳:§22)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vācaryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā / yāvad etāvadbhir api kalpakoṭīniyutaśatasahasrair iti /

論経説誼。於彼得度。建立誓力。咸成菩薩殊特変化。無能称計限量其徳。乃至如是億百千劫。莫能諮嗟暢其功勲。

若以願力。神力自在復過是数。若干百千万億不可得知。

若以願力神通自在。復過是数。若干百千万億劫不可計知。

若以菩薩殊勝願力。自在示現。過於此数。百劫千劫。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩。有願力者由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。