<<Previous

Ch. 9, § 2

(龍山和訳:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ / prajñopāyābhyāṃ supariśodhitamārgaḥ / susaṃbhṛtasaṃbhāraḥ / suparibaddhamahāpraṇidhānaḥ / adhiṣṭhitatathāgatādhiṣṭhānaḥ / svakuśalamūlabalādhānaprāptaḥ / tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṃjñāmanasikāraḥ / supariśodhitādhyāśayasaṃkalpaḥ / puṇyajñānabalābhyudgataḥ / mahākaruṇākṛpābhyāṃ sarvasattvānutsṛṣṭaprayogaḥ / apramāṇajñānapathānugataḥ /

漸備経不動住品第八
金剛蔵曰。唯聴仏子。菩薩大士。若能暢成第七住。以慕諦志求清浄之業善権智慧。謹順衆行。楽在所施。無極弘誓。依承如来所建立旨。蒙宿徳本。逮得勢力。如来十力。四無所畏。思念正覚。十八不共。諸仏之法。志性仁和。念其清浄。功徳聖慧。威勢転上。興大悲哀。愍衆生界。不捨法楽。

金剛蔵菩薩言。仏子。諸菩薩摩訶薩。已習七地微妙行。慧方便道。浄善集助道法。大願力故。心住不滅。諸仏神力所護。善根得力。常念随順如来力無畏。不共法。楽心深心。善浄成就。福徳智力。大慈悲心故。不捨一切衆生。修行無量智道。

金剛蔵菩薩言。仏子。菩薩摩訶薩。已習七地微妙行慧。方便道浄。善集助道法。具大願力。諸仏神力所護。自善根得力。常念随順如来力。無畏。不共法。直心深心清浄。成就福徳智慧。大慈大悲不捨衆生。修行無量智道。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。於七地中。善修習方便慧。善清浄諸道。善集助道法。大願力所摂。如来力所加。自善力所持。常念如来。力無所畏。不共仏法。善清浄深心思覚。能成就福徳智慧。大慈大悲。不捨衆生。入無量智道。

爾時金剛蔵菩薩。告衆菩薩言。唯諸仏子若是菩薩。於七地中善修決択。以慧方便善浄諸道。善集資糧善結大願。善蒙安住如来加持。得自善根力所持性。随順如来力無所畏不共仏法作意而行。善浄増上意楽思察。由福智力之所涌起。以大慈悲於諸有情。不捨加行随於無量智道而行。