<<Previous

Ch. 9, § 3

(龍山和訳:§3)

Next>>

sa sarvadharmāṇām ādyanutpannatāṃ ca yathābhūtam avatarati / ajātatāṃ ca / alakṣaṇatāṃ ca / asaṃbhūtatāṃ ca / avināśitāṃ ca / aniṣṭhitatāṃ ca / apravṛttitāṃ ca / anabhinivṛttitāṃ ca / abhāvasvabhāvatāṃ ca / ādimadhyaparyavasānasamatāṃ ca / tathatāvikalpasarvajñajñānapraveśatāṃ ca sarvadharmāṇāṃ yathābhūtam avatarati / sa sarvaśaś cittamanovijñānavikalpasaṃjñāpagato ‘navagṛhīta ākāśasamo 'bhyavakāśaprakṛtito 'vatīrṇo 'nutpattikadharmakṣāntiprāpta ity ucyate /

通入無量一切諸法。至無所生。而無有相。不有合成。不失慧明。無所究暢。亦無所滅。然無所有。等入元本。転上得度。普除一切心念識想。等摂志性本浄惶慌。因是超越。応時逮得無所従生法忍。此之謂也。

能入諸法本来。無生無滅。無相不出。不失不去。不還無所有性。初中後平等。不異如来。無分別智。一切心意識。憶想分別。無所貪著。入一切法。如虚空性。是名菩薩得無生法忍入第八地。

入諸法本来無生。無起無相。無成無壊。無来無去。無初無中無後。入如来智。一切心意識。憶想分別。無所貪著。一切法如虚空性。是名菩薩得無生法忍入第八地。

入一切法。本来無生。無起無相。無成無壊。無尽無転。無性為性。初中後際。皆悉平等。無分別如如智之所入処。離一切心意識分別想。無所取著。猶如虚空入一切法。如虚空性。是名得無生法忍。

入一切法本来無生無起無相無成無壊。無断尽無流転無止息性為性。初中後位皆悉平等以真如中無分別故入一切智。即此菩薩。遠離一切心意及識分別妄想無所執著。与虚空等顕然入性。名為已得無生法忍。