<<Previous

Ch. 9, § 8

(龍山和訳:§8)

Next>>

api tu khalu punaḥ kulaputra kiṃ cāpi tvayaivaṃ śāntavimokṣavihāro 'nuprāpta imān punar aśāntān apraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāharāpekṣasva /

又族姓子。仁寧逮此。若斯寂行。而愚凡夫。失不寂静。習在無数塵労之行。為若干想之所危害。

善男子。汝雖得此第一甚深寂滅解脱。凡夫衆生。不善非寂滅。常発種種煩悩。為種種覚観所害。汝当愍此衆生。

善男子。汝雖得此第一甚深寂滅解脱。一切凡夫離寂滅法。常為煩悩覚観所害。汝当愍此一切衆生。

又善男子。汝雖得是寂滅解脱。然諸凡夫。未能証得。種種煩悩。皆悉現前。種種覚観。常相侵害。汝当愍念如是衆生。

又善男子。汝雖得是寂滅解脱。然彼一切異生種類未得寂静。未能寂滅常順異異煩悩現行。種種尋伺之所侵害。汝当愍念。