<<Previous

Ch. 9, § 7

(龍山和訳:§7)

Next>>

tasya khalu bho jinaputra bodhisattvasyaivam imām acalāṃ bodhisattvabhūmim anugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantas tasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti / evaṃ cainaṃ bruvanti / sādhu sādhu kulaputra / eṣā paramārthakṣāntir buddhadharmānugamāya / api tu khalu punaḥ kulaputra yāsmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ sā tava nāsti / tasyā buddhadharmasamṛddheḥ paryeṣaṇāyābhiyogaṃ kuru vīryam ārabhasva / etad eva kṣāntimukhaṃ monmokṣīḥ /

菩薩大士。以入是地本願力故。至如来覚無極大聖。是法典門。道如来法。造立聖慧。如是辞曰。善哉善哉。族姓子。是諸正士第一法忍。帰於仏法。又族姓子。仏十種力。四無所畏。仏法尊位。仁則未有。以是勤行。慕求精進。慎莫違失。是道忍門。為衆生故。而尊修行。

諸仏子。是菩薩摩訶薩。随順是地。以本願力故。又諸仏。為現其身。住在諸地。法流水中。如来智慧。為作因縁。諸仏皆作是言。善哉善哉。善男子。汝得是第一忍。順一切諸仏法。善男子。我有仏十力。四無所畏。十八不共法。汝今未得。当為得是諸功徳故。加勤精進。亦莫捨此忍門。

仏子。是菩薩随順是地。以本願力故。又諸仏為現其身。住在諸地法流水中。与如来智慧為作因縁。諸仏皆作是言。善哉善哉。善男子。汝得是第一忍。順一切仏法。善男子。我有十力。四無所畏。十八不共法。汝今未得為得。是故勤加精進。亦莫捨此忍門。

仏子。此地菩薩。本願力故。諸仏世尊。親現其前与如来智。令其得入法流門中。作如是言。善哉善哉。善男子。此忍第一。順諸仏法。然善男子。我等所有。十力無畏。十八不共諸仏之法。汝今未得。汝応為欲成就此法。勤加精進。勿復放捨於此忍門。

復次仏子菩薩如是行此第八不動地時。安住本願力所持已。即於如是法門駛流。蒙諸如来覚悟勧導。是時諸仏授与。引発如来妙智。作如是言。善哉善哉善男子。此即随順一切仏法勝義之忍。然善男子我等諸仏。所有十力四無所畏。十八不共仏法自在。汝今未得当為成就仏法自在。応起精進於此忍門勿復棄捨。