<<Previous

Ch. 9, § 10

(龍山和訳:§10)

Next>>

api tu khalu punaḥ kulaputraiṣā sarvadharmāṇāṃ dharmatā / utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmadhātusthitiḥ / (yad idaṃ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ /) naitayā tathāgatā eva kevalaṃ prabhāvyante / sarvaśrāvakapratyekabuddhā api hy etām avikalpadharmatām anuprāpnuvanti /

又族姓子。是諸法本。従法発来。興成如来。以立如来。住在法界。如来至真。不別行是。一切声聞及与縁覚。不能逮至斯不相法。

又善男子。一切法性。一切法相。若有仏若無仏。常住不異。諸如来不以得此法故説名為仏。声聞辟支仏。亦能得此寂滅無分別法。

又善男子。一切法性。一切法相。有仏無仏。常住不異。一切如来不以得此法故説名為仏。声聞辟支仏亦得此寂滅無分別法。

又善男子。此諸法法性。若仏出世。若不出世。常住不異。諸仏不以得此法故名為如来。一切二乗。亦能得此無分別法。

又善男子。一切諸法法性如是。若仏出世或不出世法界常住終無変易。非但以此諸仏得現一切声聞及諸独覚。亦証此法無分別法性。