<<Previous

Ch. 9, § 11

(龍山和訳:§11)

Next>>

api tu khalu punaḥ kulaputra prekṣasva tāvat tvam asmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṣetrāpramāṇatāṃ ca jñānābhinirhārāpramāṇatāṃ ca prabhāmaṇḍalāpramāṇatāṃ ca svarāṅgaviśuddhyapramāṇatāṃ ca / tathaiva tvam apy abhinirhāram utpādaya /

又族姓子。且観我身不可称限慧莫能論。土不可量。明不可量。道場不可量。音響清浄亦不可量。以是之故。仁慈所行。因顕発業。

善男子。汝観我等無量清浄身相。無量智慧。無量清浄国土。起無量智慧無量方便。無量円光無量浄音。汝今応起如是等事。

善男子。汝観我等無量清浄身相。無量智慧。無量清浄国土。無量方便。無量円光。無量浄音。汝今応起如是等事。

又善男子。汝観我等身相。無量智慧。無量国土。無量方便。無量光明。無量清浄音声。亦無有量。汝今宜応成就此事。

又善男子。汝観我等仏身無量。智慧無量。刹土無量。光輪無量。智所引無量清浄音韻亦無有量。汝今亦応引発此事。