<<Previous

Ch. 9, § 16

(龍山和訳:§16)

Next>>

tadyathāpi nāma bho jinaputra mahāsamudragāmī poto 'prāpto mahāsamudraṃ sābhogavāhano bhavati / sa eva samanantaram anuprāpto mahāsamudram anābhogavāhano vātamaṇḍalīpraṇīto yad ekadivasena mahāsamudre kramate tat sarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvad aprameyam anuprāptum / evam eva bho jinaputra bodhisattvaḥ susaṃbhṛtamahākuśalamūlasaṃbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaram anuprāpto yad ekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati tan na śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvad aprameyam anuprāptum /

猶如仏子大舶舟船。欲入大海。安無放逸。庠序進前。致無量宝珍琦璝異。適到大海。望風挙帆。其風和順。一日之中。超越大海。一切財宝所得利入無央数蔵。皆為充満。用不可尽。菩薩如是。積成無極広大徳本。合集大乗逮菩薩行道法慧海。一時須臾。致聖明財無極道宝。入一切智。前宿所積世俗財宝。不可比之。思惟計校百劫千劫。万劫無央数劫。不以為喩。

仏子。譬如乗船。欲入大海。未得大海。多用功力。或以手力。若至大海。不復用力。但以風力而去。若本功力。於大海中。一日之行。於百千歳。不能得及。諸仏子。諸菩薩摩訶薩。亦如是。多集善根資糧。乗大乗船。到菩薩所行大智慧海。於須臾間。不施功力。能近一切諸仏智慧。本所施功。若一劫。若百千万劫。不能得及。

仏子。譬人乗船欲渡大海。未至大海多用功力。入海以風。無復艱礙。一日之行過先功力。於百千歳。所不能及。菩薩亦如是。多集善根。乗大乗船。入菩薩所行大智慧海。不施功力。能近一切諸仏智慧。比本所行。若一劫。若百千万劫。所不能及。

仏子。譬如乗船欲入大海。未至於海。多用功力。若至海已。但随風去。不仮人力。以至大海。一日所行。比於未至。其未至時。設経百歳。亦不能及。仏子。菩薩摩訶薩。亦復如是。積集広大善根資糧。乗大乗船到菩薩行海。於一念頃。以無功用智。入一切智智境界。本有功用行。経於無量百千億那由他劫。所不能及

仏子。譬如海船未至大海。以有功用排牽而去。若至海已則無功用任運而行。以於大海風輪飄汎。一日所行。此比於前有功用時。設経百歳不能爾所無量而至。仏子菩薩亦復如是。已善積集善根資糧修証大乗。随至菩薩正行大海。一須臾頃以無功用智入一切智智。此比於前有功用業。経百千劫不能爾所無量而至。