<<Previous

Ch. 9, § 15

(龍山和訳:§15)

Next>>

tat kasya hetoḥ / tathā hi bho jinaputra pūrvam ekakāyābhinirhāratayā caryābhinirhāro 'bhūt / imāṃ punar bhūmiṃ samārūḍhasya bodhisattvasyāpramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati / apramāṇaghoṣābhinirhārataḥ / apramāṇajñānābhinirhārataḥ / apramāṇopapattyabhinirhārataḥ / apramāṇakṣetrapariśodhanataḥ / apramāṇasattvaparipācanataḥ / apramāṇabuddhapūjopasthānataḥ / apramāṇadharmakāyānubodhataḥ / apramāṇābhijñābalādhānābhinirhārataḥ / apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataś cāpramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṃ samudāgacchaty avicālyayogena /

所以者何。以是宿命。一身導衆。致導利業。逮得此住。誘進平等諸菩薩行。分別身事。行力成就。宣暢布散無量音声正法之教。修慧無量。導利無量。所生之処。厳浄無量。諸仏国土。開化無量。又衆生類。供養遵奉。無量諸仏。発覚無量。諸法道門。神通之力。不可限量。剖判開化衆生厄難。広令無量。衆会道場。所可遊居。亦不可量。持身口意。積累菩薩一切要行。亦不可量。

所以者何。先以一身行道。修集功徳。今此地中。得無量身。修菩薩道。以無量音声。以無量智慧。無量生処。無量清浄国土。無量教化衆生。供養給侍無量諸仏故。随順無量仏法故。無量神通力故。無量大会差別故。無量身口意業。集一切菩薩所行道。以不動法故。

所以者何。先以一身修集功徳。今此地中。得無量身修菩薩道。以無量音声。無量智慧。無量生処。無量清浄国土。無量教化衆生。供養給侍無量諸仏。随順無量仏法。無量神通力。無量大会差別。無量身口意業。集一切菩薩所行道。以不動法故。

何以故。仏子。是菩薩。先以一身起行。今住此地。得無量身。無量音声無量智慧。無量受生。無量浄国。教化無量衆生。供養無量諸仏。入無量法門。具無量神通。有無量衆会。道場差別。住無量身語意業。集一切菩薩行。以不動法故。

所以者何。仏子菩薩先以一身引発諸行。今乗此地以依無量分身差別。修菩薩行以能引発無量音声。以能引発無量智慧。以能引発無量受生。以能厳浄無量仏刹。以能成熟無量有情。以悉承事無量諸仏。以悟無量法之理趣。以起無量神通勢力。以依無量衆会差別。以無量行身語意業一切菩薩正行之力。皆悉成満以不動故。