<<Previous

Ch. 9, § 18

(龍山和訳:§18)

Next>>

sa evaṃ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṃvartaṃ ca prajānāti / rūpadhātusaṃvartaṃ ca prajānāti / ārūpyadhātusaṃvartaṃ ca prajānāti / kāmadhātuvivartaṃ ca prajānāti / rūpadhātuvivartaṃ ca prajānāti / ārūpyadhātuvivartaṃ ca prajānāti / kāmadhātuparīttatāṃ ca mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / rūpadhātvārūpyadhātuparīttatāṃ ca mahadgatatāṃ cāpramāṇatāṃ ca vibhaktitāṃ ca prajānāti / traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaś ca sattvopapattyāyatanābhinirhāre buddhiṃ cārayati / sa yādṛśī sattvānām upapattiś ca kāyasamudāgamaś ca tādṛśam eva svakāyam adhitiṣṭhati sattvaparipācanāya / sa ekām api trisāhasramahāsāhasrāṃ lokadhātuṃ spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye 'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṃ gacchanty anuttarasamyaksaṃbodhivimuktaye) / evaṃ dve vā tisro vā catasro vā pañca vā daśa vā viṃśati vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā yāvad anabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye 'bhinirharati pratibhāsajñānānugamanatayā / sa evaṃjñānasamanvāgato 'syāṃ bhūmau supratiṣṭhita ekabuddhakṣetrāc ca na calaty anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati /

合会教化。欲界合散。色界無色界合散。皆悉知之。少多大小。有限無限。而悉知之。遊居三界取捨之義。開化衆生。彼能成就。暁了衆生諸身方便。諸身形像。所在之処。悉暁明之。所行生処。諸仏所遊。如衆生類。所生安居。身所積行。

是菩薩。入如是分別微塵智中。知欲界壊。知欲界成。知色界壊。知色界成。知無色界壊。知無色界成。知欲界色界無色界成壊。知欲界小相。知欲界大相。知欲界無量相。知欲界差別相。知色界無色界。小相大相。無量相差別相。如是知三界。是名菩薩教化衆生助智明分。善知分別衆生身。善観所応生処。随衆生生処。随衆生身。而為受身。是菩薩。現身遍満三千大千世界。随衆生身。各各差別。如日於一切水。皆現其像。若二三千大千世界。三四五。十二十三十四十五十百。三千大千世界。若千若万。若百万若千万。若億若百千万億。那由他世界。身遍其中。乃至無量無辺。不可思議。不可説。三千大千世界。身遍満其中。随衆生身差別。而為受身。是菩薩。成就如是智慧。於一世界。身不動揺。乃至不可説諸仏世界。

是菩薩入如是分別微塵智。知欲色無色界壊。知欲色無色界成。知欲色無色界成壊。知欲色無色界小相。中相。無量相。知欲色無色界差別相。如是知三界。是名菩薩教化衆生。助智明分。善分別衆生身。善観所応生処。随衆生生処。随衆生身。而為受身。是菩薩現身遍満三千大千世界。随衆生身。各各差別譬如日月於一切水皆現其像。若二若三。乃至無量無辺不可思議不可説三千大千世界身遍其中。随衆生身差別。而為受身。是菩薩成就如是智慧。於一世界。身不動揺。乃至不可説諸仏世界。

成得如是知微塵差別智。又知欲界色界。無色界成。知欲界色界無色界壊。知欲界色界。無色界小相大相。無量相差別相。得如是観三界差別智。仏子。此菩薩。復起智明。教化衆生所謂善知衆生身差別。善分別衆生身。善観察所生処。随其所応而為現身。教化成熟。此菩薩。於一三千大千世界。随衆生身。信解差別。以智光明。普現受生。如是若二若三。乃至百千。乃至不可説。三千大千世界。随衆生身。信解差別。普於其中。示現受生。此菩薩成就如是智慧故。於一仏刹。其身不動。乃至不可説。仏刹衆会中。悉現其身。

菩薩如是。趣入微塵差別智已。知欲界成知色界成知無色界成。知欲界壊知色界壊知無色界壊。能知欲界小大無量及差別相。能知色界小大無量。及差別相。能知無色界小大無量及差別相。了知三界。於観三界随行智中。復善引発智光明已。於諸有情身差別智已得善巧。於身分別智得善巧。則於示現受生引慧。此菩薩随有情類受生差別及身成就。随其所応而為同類。示現自身成熟有情復次菩薩。於一三千大千世界。普能遍満随有情身。勝解差別引発受生。以影現智随所行故。若二若三若四若五。若十二十三十四十五十。若百乃至不可説数。無量三千大千世界。皆能遍満随有情身勝解差別。随其所応引発受生。以影現智随所行故。菩薩成就如是智已。従一仏刹其身不動。於不可説諸仏刹土衆会之中皆悉顕現。