<<Previous

Ch. 9, § 19

(龍山和訳:§19)

Next>>

yādṛśī sattvānāṃ kāyavibhaktiś ca (varṇaliṅgasaṃsthānārohapariṇāha) adhimuktyadhyāśayaś ca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyam ādarśayati / sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpam ādarśayati / brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpam ādarśayati / kṣatriyaparṣanmaṇḍaleṣu kṣatriyavarṇarūpam ādarśayati / vaiśyaparṣanmaṇḍaleṣu vaiśyavarṇarūpam ādarśayati / śūdraparṣanmaṇḍaleṣu śūdravarṇarūpam ādarśayati / gṛhapatiparṣanmaṇḍaleṣu gṛhapativarṇarūpam ādarśayati / cāturmahārājikaparṣanmaṇḍaleṣu cāturmahārājikavarṇarūpam ādarśayati / trāyastriṃśaparṣanmaṇḍaleṣu trāyastriṃśavarṇarūpam ādarśayati / evaṃ yāmaparṣanmaṇḍaleṣu yāmavarṇarūpam ādarśayati / tuṣitaparṣanmaṇḍaleṣu tuṣitavarṇarūpam ādarśayati / nirmāṇaratiparṣanmaṇḍaleṣu nirmāṇarativarṇarūpam ādarśayati / paranirmitavaśavartiparṣanmaṇḍaleṣu paranirmitavaśavartivarṇarūpam ādarśayati / māraparṣanmaṇḍaleṣu māravarṇarūpam ādarśayati / brahmaparṣanmaṇḍaleṣu brahmavarṇarūpam ādarśayati / yāvad akaniṣṭhaparṣanmaṇḍaleṣv akaniṣṭhavarṇarūpam ādarśayati / śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpam ādarśayati / pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpam ādarśayati / bodhisattvavaineyikānāṃ sattvānāṃ bodhisattvakāyavarṇarūpam ādarśayati / tathāgatavaineyikānāṃ sattvānāṃ tathāgatakāyavarṇarūpam ādarśayati / iti hi bho jinaputra yāvanto 'nabhilāpyeṣu buddhakṣetreṣu sattvānām upapattyāyatanādhimuktiprasarās teṣu tathatvāya svakāyavibhaktim ādarśayati /

随其身行。而建立之。己身国土。随立己身。其意無尽。己身建立。無身之身。己身国身。罪福之身。乃須建立。罪福報身。建立己身。無尽身意。無身之身。己身無尽。衆生類身。国土身。縁報応身。声聞身。縁覚身。菩薩身。如来聖慧身。法身。随時建立。顕此諸身。

随衆生身。随所信楽。於諸仏大会。而現身像。若於沙門会中。示沙門形色。婆羅門衆中。示婆羅門形色。刹利衆中。示刹利形色。居士衆中。示居士形色。四天王衆中。帝釈衆中。魔衆中。梵天衆中。示梵天形色。乃至阿迦弐吒天衆中。示阿迦弐吒形色。以声聞乗度者。示声聞形色。以辟支仏乗度者。示辟支仏形色。以菩薩乗度者。示菩薩形色。以仏身度者。示仏身形色。諸仏子。所有不可説。諸仏国中。随衆生身。信楽差別。現為受身。

随衆生身。随所信楽。於仏大会。而現身像。若於沙門中。示沙門形色。婆羅門中。示婆羅門形色。刹利中。示刹利形色。居士中。示居士形色。四天王中。帝釈中。魔中。梵天中。示梵天形色。乃至阿迦膩吒天中。示阿迦膩吒形色。以声聞乗度者。示声聞形色。以辟支仏乗度者。示辟支仏形色。以菩薩乗度者。示菩薩形色。以仏身度者。示仏身形色。所有不可説諸仏国中。随衆生身信楽差別。現為受身。

仏子。此菩薩。随諸衆生。身心信解。種種差別。於彼仏国。衆会之中。而現其身。所謂於沙門衆中。示沙門形。婆羅門衆中。示婆羅門形。刹利衆中。示刹利形。如是。毘舎衆。首陀衆。居士衆。四天王衆。三十三天衆。夜摩天衆。兜率陀天衆。化楽天衆。他化自在天衆。魔衆。梵衆。乃至阿迦尼吒天衆中。各随其類。而為現形。又応以声聞身得度者。現声聞形。応以辟支仏身得度者。現辟支仏形。応以菩薩身得度者。現菩薩形。応以如来身得度者。現如来形。仏子。菩薩如是。於一切不可説。仏国土中。随諸衆生。信楽差別。如是如是而為現身。

而此菩薩随諸有情身及勝解意楽差別。能於彼彼仏国土中。及於彼彼衆会道場彼彼之処。如是如是示現其身。所謂於沙門衆中現沙門形。婆羅門衆中現婆羅門形。刹利衆中現刹利形。吠舎衆中現吠舎形。長者衆中現長者形。居士衆中現居士形。於四天王衆中現四天王形。於三十三天衆中示現三十三天形。夜摩衆中覩史多衆中。楽変化衆中他化自在衆中魔王衆中。各随其類而為現形。於梵衆中現梵形色。又此菩薩。応以声聞身得調伏者。而為示現声聞身形。応以独覚身得調伏者。而為示現独覚身形。応以菩薩身得調伏者。而為示現菩薩身形。応以如来身形得調伏者。而為示現如来身形。仏子菩薩如是。於不可説仏刹土中所有若干有情勝解於彼彼処。如是如是現身差別