<<Previous

Ch. 9, § 33

(龍山和訳:§33)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena daśatrisāhasraśatasahasraparamāṇurajaḥsamān samādhīṃś ca pratilabhate samāpadyate ca / daśatrisāhasraśatasahasraparamāṇurajaḥsamān buddhāṃś ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / daśatrisāhasraśatasahasraparamāṇurajaḥsamān lokadhātūṃś ca kampayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kṣetrāṃś cākramati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān lokadhātūṃś cāvabhāsayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān sattvāṃś ca paripācayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kalpāṃś ca tiṣṭhati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kalpāṃś ca pūrvāntāparāntataḥ praviśati / daśatrisāhasraśatasahasraparamāṇurajaḥsamāni dharmamukhāni ca pravicinoti / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kāyāṃś cādarśayati / kāyaṃ kāyaṃ ca daśatrisāhasraśatasahasraparamāṇurajaḥsamān bodhisattvaparivārān ādarśayati /

発意之頃。遵如是像。勤奉精進一時須臾。逮具足成十千世界百千刹土。満中諸塵三昧正受。及見十千百千三千世界満中塵数諸菩薩等。眷属囲繞。

是菩薩。若欲勤行精進。於須臾間。得百万三千大千世界微塵数諸三昧。乃至能示百万三千大千世界微塵数菩薩眷属。

是菩薩若欲勤行精進。於須臾間。得百万三千大千世界微塵数三昧。乃至能示百万三千大千世界微塵数菩薩。以為眷属。

此菩薩。若以発起大精進力。於一念頃。得百万三千大千世界微塵数三昧。乃至示現百万三千大千世界微塵数菩薩。以為眷属。

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証得百万三千大千世界微塵数諸三摩地。能見百万三千大千世界微塵数仏。彼仏加持皆能解了。能動百万三千大千世界微塵数諸仏刹土。能照百万三千大千世界微塵数諸仏国土。成熟百万三千大千世界微塵数有情。住寿百万三千大千世界微塵数劫。於前後際。各入百万三千大千世界微塵数劫。善能思択百万三千大千世界微塵数法門。示現百万三千大千世界微塵数身。身身能現百万三千大千世界微塵数菩薩。眷属囲遶。