<<Previous

Ch. 9, § 32

(龍山和訳:§32)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ / abhibhūr anabhibhūto 'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṃhāreṣv asaṃhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

菩薩所住。因為梵天大梵天王。主千世界。声聞縁覚。菩薩所行。真正莫能逮者。而度無極。分別世界。修無等倫。聞所講説。所興因縁。方便之業。布施敬愛。利人等利。一切救済。常思念仏。未曽違捨。衆行具足。至一切智。専惟大道。以何修行。為衆生尊。一切殊特。将順普聖。覆護十方。

菩薩住是地中。多作大梵天王。主千世界。諸根猛利。与諸衆生。声聞辟支仏菩薩。波羅蜜道因縁。無有窮尽。説世間性差別中。無能壊者。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念諸菩薩伴。乃至不離念一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生。為依止者。

菩薩住是地。多作大梵天王。主千世界。諸根猛利。与諸衆生声聞辟支仏菩薩波羅蜜道。無有窮尽。説世界差別。無能壊者。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念一切種智。常生是心。我当於衆生。為首為勝。乃至於一切衆生。為依止者。

仏子。菩薩摩訶薩。住此地。多作大梵天王。主千世界。最勝自在。善説諸義。能与声聞辟支仏諸菩薩波羅蜜道。若有問難世界差別。無能退屈。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

菩薩安住於此地已。受生多作大梵天王。主千世界威徳最勝無所映奪。善見義利得大自在。為諸有情。善説声聞独覚菩薩到彼岸道。世界差別問答之中。無能屈者諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為無等為無等等。為導為将為帥。乃至願得一切智智所依止処。