<<Previous

Ch. 10, § 13

(龍山和訳:§13)

Next>>

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānām ājñāya tathaiva mokṣopasaṃhāram upasaṃharati / sa sattvaparipākaṃ yathābhūtaṃ prajānāti / sattvavinayaṃ ca / śrāvakayānadeśanāṃ ca / pratyekabuddhayānadeśanāṃ ca / bodhisattvayānadeśanāṃ ca / tathāgatabhūmideśanāṃ ca yathābhūtaṃ prajānāti / sa evaṃ jñātvā tathatvāya sattvebhyo dharmaṃ deśayati / yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṃhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito 'nantavarṇarūpakāyasaṃdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṃvidviniścayakauśalyataś ca dharmaṃ deśayati /

已住此地。皆能暁了一切衆生。如是行業。随其積行。応当解脱而開化之。能明衆生。応時教導。知以勧誘声聞縁覚。化諸菩薩説如来地。従其衆生。而為説法。導利度脱。如其性行。従本根元。応当解脱而為説法。因其所行。更歴本末。而為開化。如所乗法。修思脱門。因其脱門。班宣道法。

菩薩住是地。知衆生如是諸行差別相。随其解脱。而与因縁。是菩薩。知化衆生法。知度衆生法。如実知而為説法。声聞乗相。辟支仏乗相。菩薩乗相。如来地相。如実知随衆生因縁。而為説法。随心随根。随欲楽差別。而為説法。又随行処。随智慧処。而為説法。知一切行処。随而説法。随衆生性。深入難処。而為説法。随道随生。随煩悩随習気転故説法。随乗令解脱故説法。

菩薩住是地。知衆生如是諸行差別相。随其解脱而与因縁。是菩薩化衆生法。度衆生法。如実知而為説法。声聞乗相。辟支仏乗相。菩薩乗相。如来地相。如実知。随衆生因縁。而為説法。随心随根。随欲差別。而為説法。又随行処。随智慧処。而為説法。知一切行処。而為説法。随衆生性。深入難処。而為説法。随趣随生。随煩悩。随習気転故説法。随乗令解脱故説法。

仏子。此菩薩。善能演説声聞乗法。独覚乗法。菩薩乗法。如来地法。一切行処。智随行故。能随衆生根性欲解。所行有異。諸聚差別。亦随受生煩悩眠縛。諸業習気。而為説法。令生信解。増益智慧。各於其乗。而得解脱

仏子菩薩随順如是智已。名住菩薩善慧地中。彼住菩薩善慧地時。如是了知一切有情諸行差別。如応授彼解脱方便。善能了知有情成熟有情調伏。善能演説声聞乗法。独覚乗法菩薩乗法。了知演説如来地法。此菩薩知如是已。為令有情得如性故演説妙法。随其有情意楽差別随眠差別。随根差別随勝解差別所行境。分別種種現行慣習一切行処智随行故。随順種性稠林行故。随順煩悩業受生習気永止息故。随聚安立而随行故。随乗勝解得解脱故。而為説法。