<<Previous

Ch. 10, § 31

(龍山和訳:§31)

Next>>

sa imāṃ sādhumatīṃ bodhisattvabhūmim anuprāpto bodhisattvo bhūyasyā mātrayā rātriṃ divam ananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭas tathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati / sa evaṃjñānānugato bodhisattvaḥ samāhitas tathāgatadarśanaṃ na vijahāti / ekaikasmiṃś ca kalpe 'nekān buddhān anekāni buddhaśatāny anekāni buddhasahasrāṇy anekāni buddhaśatasahasrāṇy anekāni buddhanayutaśatasahasrāṇy anekāḥ buddhakoṭīr anekāni buddhakoṭiśatāny (anekāni buddhakoṭisahasrāṇy) anekāni buddhakoṭiśatasahasrāṇy anekāni buddhakoṭinayutaśatasahasrāṇi dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayaty audārikeṇa buddhadarśanena pūjopasthānaṃ notsṛjati / tāṃś ca tathāgatān praśnān paripṛcchati / sa dharmadhāraṇīnirdeśābhinirjāto bhavati /

以逮此住菩薩道地。夙夜転進。所念無異。入仏道行。逮得如来平等之教。致于菩薩深妙脱門。以入斯恵。常見諸仏。未曽違離。一一劫中。覩無央数億百千姟諸如来尊。供養奉事。問諸如来。諮受所演。執持経典。而班宣之。

是菩薩。住是地中。善根転勝。昼夜更無余念。深入諸仏行処。常与一切仏会。深入菩薩解脱。菩薩随順。如是智。常見諸仏。而於一一劫中。無量無辺百千万億。以妙供具。供養諸仏。於諸仏所。種種問難。通達諸陀羅尼。

是菩薩住是地。善根転勝。深入諸仏行処。常与一切仏会。深入菩薩解脱。菩薩随順。如是智。常見諸仏。於一一劫中。無量無辺百千万億以上供具。供養諸仏。於諸仏所。種種問難。通達諸陀羅尼。

仏子。菩薩住此第九地。昼夜専勤。更無余念。唯入仏境界。親近如来。入諸菩薩甚深解脱常在三昧。恒見諸仏。未曽捨離。一一劫中。見無量仏。無量百仏。無量千仏。乃至無量百千億那由他仏。恭敬尊重。承事供養。於諸仏所。種種問難。得説法陀羅尼

菩薩住此善慧地中。昼夜転更無余作意。入仏境界親近如来。逮得甚深菩薩解脱。而此菩薩随如是智。常在定中現見諸仏未曽暫捨。一一劫中見無量仏無量百仏。無量千仏無量百千仏。無量百千那庾多仏。無量倶胝仏無量百倶胝仏。無量千倶胝仏無量百千倶胝仏。乃至無量百千倶胝那庾多仏。常以微妙供養之具供養承事。於諸仏所種種啓問。得法総持復能演説。