<<Previous

Ch. 10, § 32

(龍山和訳:§32)

Next>>

tasya bhūyasyā mātrayā tāni kuśalamūlāny uttaptatamāny asaṃhāryāṇi bhavanti / tadyathāpi nāma bho jinaputrās tad eva jātarūpam ābharaṇīkṛtaṃ supariniṣṭhitaṃ kuśalena karmāreṇa rājñaś cakravartina uttamāṅge kaṇṭhe vābaddham asaṃhāryaṃ bhavati sarvakoṭṭarājānāṃ cāturdvīpakānāṃ ca sattvānām ābharaṇavikṛtaiḥ / evam eva bho jinaputrā bodhisattvasyāsyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānālokasuvibhaktāny uttapyante 'saṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair adharabhūmisthitaiś ca bodhisattvaiḥ /

其功徳本。遂更滋茂。超無等侶。猶如仏子工師絶伎。能成瓔珞。治文飾好。以用進上転輪聖王。尊玉女宝。繋在頸著。巍巍無比。晃然煒煒。暮処一切高台楼上。普照天下諸四方域。衆生瓔珞。掩蔽不現。以独顕燿。如是仏子菩薩大士。逮得行此。善哉意開士道住。其功徳本。転更茂盛。超無等倫。過諸声聞縁覚之乗。越初発意七八住表。

是菩薩。善根転勝明浄。如是仏子。如成錬金。具足荘厳。転輪聖王宝冠。若在瓔珞。一切小王。四天下人。無能奪者。諸仏子。菩薩摩訶薩。亦如是。住此妙善地中。諸善根。転勝明浄。無能壊者。声聞辟支仏。及諸地菩薩。所不能壊。

一切善根。転勝明浄。仏子。如錬真金。具足荘厳。為転輪王所著宝冠。一切小王無能奪者。菩薩亦如是。住善慧地。一切善根。転勝明浄。声聞辟支仏。諸地菩薩所不能壊。

所有善根。転更明浄。譬如真金。善巧金師用作宝冠。転輪聖王。以厳其首。四天下内。一切小王。及諸臣民。諸荘厳具。無与等者。此第九地。菩薩善根。亦復如是。一切声聞辟支仏。及下地菩薩。

於是菩薩此諸善根。転更明浄不可映奪。仏子譬如善巧金師以所錬金。作荘厳具善瑩終畢。転輪聖王以厳其首。或置頸下。其余一切諸粟散王。及四洲内一切臣民。荘厳之具無与等者。仏子菩薩住此善慧地中。此諸善根亦復如是。此以一切声聞独覚。并住下地一切菩薩所不能及。