<<Previous

Ch. 2, § 8

(龍山和訳:§8)

Next>>

tat kasya hetoḥ / tathā hi bhavanto jinaputrā bodhisattvasyāsyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti yad idam ājīvikābhayaṃ vāślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā tāni sarvāṇi vyapagatāni bhavanti /

所以者何。是故仏子。諸菩薩学以是悦予。便逮得立菩薩道地。以得住立菩薩道地。諸所恐畏。永無復難。在無命安。無世俗畏無死之畏。不畏悪趣。所入衆会無所忌難。皆以永除一切諸懼。

所以者何。是菩薩摩訶薩。得歓喜地。所有諸怖畏。即皆遠離。所謂。不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

所以者何。是菩薩得歓喜地。所有怖畏即皆遠離。所謂不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

何以故。此菩薩。得歓喜地已。所有怖畏。悉得遠離。所謂不活畏。悪名畏。死畏。悪道畏。大衆威徳畏。如是怖畏。皆得永離。

所以者何。唯諸仏子菩薩纔。証極喜地已。所有怖畏謂不活畏悪名畏死畏悪趣畏処。衆怯畏悉皆遠離。