<<Previous

Ch. 2, § 9

(龍山和訳:§9)

Next>>

tat kasya hetoḥ / yathāpīdam ātmasaṃjñāpagamād ātmasneho 'sya na bhavati / kutaḥ punaḥ sarvopakaraṇasnehaḥ / ato 'syājīvikābhayaṃ na bhavati / na ca kañcit satkāraṃ kasyacit sakāśāt pratikāṅkṣaty anyatra mayaiva teṣāṃ sattvānāṃ sarvopakaraṇabāhulyam upanāmayitavyam ity ato 'syāślokabhayaṃ na bhavati / ātmadṛṣṭivigamāc cāsyātmasaṃjñā na bhavaty ato 'sya maraṇabhayaṃ na bhavati / mṛtasyaiva me niyataṃ buddhabodhisattvair na virahito bhaviṣyatīty ato 'sya durgatibhayaṃ na bhavati / nāsti me kaścid āśayena sarvaloke samasamaḥ / kutaḥ punar uttara ity ato 'sya parṣacchāradyabhayaṃ na bhavati / evaṃ sarvabhayatrāsacchambhitatvaromaharṣo 'pagataḥ /

所以者何。無吾我想。不貪己身。況復貪愛一切栄異。所生業乎。不畏無寿。亦不思念悕望僥倖。唯愍群生一切所有無極之業。救諸窮乏。貪不識道是無俗畏。成其道明。不自見身。不畏失己無吾我想。不畏当死。雖身寿終。成菩薩行。不離諸仏。由是之故。不畏悪趣。普観世間。察於道心。而無等倫。志性仁和。誰能踰者。以是之故。所入衆会。不懐忌難。離於恐懅。衣毛不竪。

何以故。是菩薩。離我相故。尚不貪身。何況所用之事。是故。無有不活畏也。心不悕望供養恭敬。我応供養衆生供給所須。是故無有悪名畏也。離我見。無我相故。無有死畏。又作是念。我若死已生。必不離諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏也。諸仏子。如是菩薩。離諸驚怖毛竪等事。

何以故。是菩薩離我相故。尚不貪身。況所用物。是故菩薩無不活畏。心不希望恭敬供養。我応供養衆生。供給所須。是故菩薩無悪名畏。遠離我見。無我相故。無有死畏。又作是念。我若死已。所生必見諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏。如是菩薩永離一切諸恐怖事。

何以故。此菩薩。離我想故。尚不愛自身。何況資財。是故無有不活畏。不於他所。希求供養。唯専給施一切衆生。是故無有悪名畏。遠離我見。無有我想。是故無有死畏。自知死已。決定不離諸仏菩薩。是故無有悪道畏。我所志楽。一切世間。無与等者。何況有勝。是故無有大衆威徳畏。菩薩如是。遠離驚怖毛竪等事

所以者何。由是菩薩離我想故。尚無我愛況復生。於諸資具愛由是因縁無不活畏由於他所無所希望唯自起欲。我応給施一切有情諸資生具。由是因縁無悪名畏由離我見。於我無有失壊之想故。無死畏自知死後。於当来世決定不離諸仏菩薩。由是因縁無悪趣畏。由意楽見一切世間尚無有一与我斉等何況殊勝。是故無有処衆怯畏。唯諸仏子菩薩如是。已離怖畏憍傲毛竪。