<<Previous

Ch. 2, § 10

(龍山和訳:§10)

Next>>

atha khalu punar bhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvād anupahatenāprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlasamudāgamāya /

仏子当解。菩薩大士。以具大哀。不抱傷害。修本浄心。益加精進。合集一切衆徳之本

諸仏子。是菩薩。以大悲為首。深大心堅固。転復勤修一善根。

諸仏子。是菩薩以大悲為首。於一切衆生。心無嫌恨。直心堅固自然清浄。転復勤修一切善根。

仏子。此菩薩。以大悲為首。広大志楽。無能沮壊。転更勤修一切善根。而得成就。

以大悲愍而為先導以無憎背無俗意楽。為欲修証一切善根勤修加行。