<<Previous

Ch. 2, § 12

(龍山和訳:§12)

Next>>

rātridivātṛptakuśalamūlopacayatayā / kalyāṇamitraniṣevaṇatayā / dharmārāmābhiratatayā / atṛptabāhuśrutyaparyeṣaṇatayā / yathāśrutadharmayoniśaḥpratyavekṣaṇatayā / aniketamānasatayā / anadhyavasitalābhasatkāraślokatayā / anabhinanditopakaraṇasnehatayā / ratnopamacittotpādātṛptābhinirhāratayā /

夙興夜寐。精進勤修。不厭講誦。積功徳本。習於善友。以法楽而自娯。求博聞不懈惓。若聞法順思惟。已思惟無所著。不悕望衣食。業諸利養。心不貪慕。万物恩愛。心永已除。唯慕義求三宝。発意之頃。不廃正行。

日夜常修善根無厭。親近善知識。常愛楽法。求多聞無厭。如所観法正観。心不貪著。不求利養名聞恭敬。一切資生之物。心無慳悋。常生実心。無有厭足。

日夜常修一切善根。常愛楽法。求多聞無厭。如所聞法正念観察。心不貪著。不求名聞。不求利養資生之物。常生宝心無有厭足。

日夜修集善根無厭足故。親近善知識故。常愛楽法故。求多聞無厭足故。如所聞法。正観察故。心無依著故。不耽著利養名聞恭敬故。不求一切。資生之物故。生如宝心。無厭足故。

以無厭足日夜積集一切善根。以奉事善友。以楽於法苑。以無厭足訪求多聞。以所聞法如理観察。以無依著心。以不耽嗜名利恭敬。以不希恋資生之具。以無厭足引平等心猶若宝珠。